SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ क्रमः। स्त्रीवेदस्य स्त्रीवेदोदयेन श्रेणिगताः । पल्योपमासंख्येय भा० कर्मप्रकृतिः पुंवेदस्य 'वेदोदयेन अबाधोन ८ वर्षा संक्रमकरणे स्थितिसं७६॥ नपुंवेदस्य नपुंवेदोदयेन , पल्यासंख्येयभागमात्रा आयूंषि ४ स्वस्वभवस्थाः १ समयमात्रा भवविच्छेदकाले अपवर्तनया ३३ उक्तशेषाणां ९ मस्थाः स्वस्वक्षयकाले पल्यासं० उबलनया इयाणि अणुभागसंकमो। तस्स इमे अत्याहिगारा । तंजहा भेदो, फडुगपरूवणा, लक्षणं, जहण्णु ३.स्स| अणुभागसंकमपरिमाणं, साइयअणाइयपरूवणा, साभित्तमिति । तत्थ भेयफगपरूवणत्थं भण्णति मूलुत्तरपगइगतो अणुभागे संकमो जहा बंधे । फडगणिद्देसो सिं सव्वेयरघायऽघाईणं ॥४४॥ । | (चू०)-'मूलत्तरपगतिगतो अणुभागे संकमोत्ति भेदो। अणुभागसंकमो दुविहो-मूलपगतिअणुभाग-2 | मंकमो उत्तरपगईअणुभागमंकमो य । नत्थ मलत्तरभेया जहा ठितिसंकमे । 'जहा बन्धेत्ति-बन्धमतगे जहा अणुभागबन्धे 'फड्डगणिहेमो मिति-फडगपरूवणा कया 'सवेयरघायघातीणं ति-जहा मतगे सव्वघातीणं | 12॥७६ ॥ 15 देमघातीणं अघातीणं च भणियं तहा एल्थ वि भाणियत्वं । तो वि अममोहत्थं उल्लोतिमति, तंजहा-केवलणाणा|वरणकेवलसणावरण णिहापंचग मिच्छत्तं अणंताणुबन्धि ४ अपञ्चावाणावरण ४ पचक्रवाणावरण ४ एतार्सि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy