SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ IAN कर्मप्रकृतिः ॥१७१॥ ORIGONOCOMORMONE राइयन्ति, एते णव वग्गा वुचंति। एतेसिं वग्गाणं अप्पप्पणो जाव उक्कस्सा ठिती तीसे ठितीए मिच्छत्तुक्कस्साए ठितीए भागो हीरति, तत्थ जो भागो लब्भइ सो भणियसेसाणं पगतीणं जहण्णओ ठितीबंधो भवति पलिओ-17 स्थितिवमस्स असंखेजतिभागेण ऊणो। ताओ य इमाओ भणियसेसाओ तं जहा-णिदापणगअसातावेयणिजस्स / | बन्धप्ररूजहण्णिगा ठिती सागरोवमस्स सत्तभागा तिणि पलिओवमस्स असंखेजतिभागेण ऊणगा। मिच्छत्तस्स जह-|| पणा. पणगो ठितिबन्धो सागरोवमस्स सत्तसत्तभागा पलिओवमस्स असंखेजतिभागेण ऊणा । संजलणवजाणं बारसहं कसायाणं जहण्णओ ठितिबंधो सागरोवमस्स चत्तारि सत्तभागा पलिओवमस्स असंखेजतिभागेण ऊण|गा । पुरिसवेयवजाणं अट्ठण्हं णोकसायाणं जहण्णतो ठितिबंधो सागरोवमस्स वेसत्तभागा पलिउवमस्स जाव | ऊणगा । देवदुगणिरयदुगवेउब्वियदुगआहारगदुगजस्सकित्तितित्थगरणामा एते पगतिवजाणं सेसाणं णाम पगतीणं जहण्णाउ ठितिबन्धो सागरोवमस्स बे सत्तभागा पलिउवमस्स जाच ऊणगा, एवं णियागोयस्स वि । | वेउब्बिय(च्छ)कगाणं सागरोवमसंहस्सस्स बे सत्तभागा पलिउवमस्स जाव ऊणगा,असण्णिपंचिदिओ देवणिरयपाउग्गाणं बंधउत्ति । जहण्णओ अद्धाच्छेओ भणिओ ॥७९॥ (मलय०)-उक्तशेषाणां प्रकृतीनां जघन्यस्थितिप्ररूपणार्थमाह-वग्गुक्कोस' त्ति। इह ज्ञानावरणप्रकृतीसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते । एवं दर्शनावरणप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो | ॥१७॥ दर्शनमोहनीयवर्गः, चारित्र(कषाय)मोहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीय-131 ASSE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy