________________
कर्मप्रकृतिः ॥५५॥
(उ०) ततः स्त्रीवेदोपशमनानन्तरं शेषान् सप्त नोकषायानुपशमयितुमारभते । तेषां च सप्तानामप्येवं-नपुंसकवेदोक्तप्रकारेणोपशम्यमानानामुपशमनाद्धायाः संख्येयतमे भागे गते सति द्वयोर्नामगोत्रयोः संख्येयवार्षिकः स्थितिबन्धो भवति, वेदनीयस्य पुनरसंख्ये.
उपशमनायवार्षिक एव तिष्ठति । तस्मिंश्च स्थितिबन्धे पूर्णे सत्यन्यो द्वितीयः स्थितिबन्धो वेदनीयस्यापि संख्येयवार्षिको भवति । एवं च सति
करणम् सर्वेषामपि कर्मणां तत आरभ्य संख्येयवार्षिक एव स्थितिबन्धः पूर्वस्मात्पूर्वस्माच्चान्योऽन्यः स्थितिबन्धः संख्येयगुणहीनः प्रवर्तते । ततः स्थितिबन्धसहस्रेषु परिगलितेषु सत्सु सप्तापि नोकषाया उपशान्ता भवन्ति ॥४६॥
चारित्रमोछस्सुवसमिज्जमाणे सेक्का उदयट्रिई पुरिससेसा। समऊणावलिगदुगे बद्धा विय तावदताए ॥४७॥
होपशमना (चू०)-'छस्सुवसमिजमाणे सेका उदयहिती पुरिससेसा समयूणावलिगदुगे बद्धा वि यत्ति । नवरि छ नोकसाया जमि काले उवसंता तंमि समते पुरिसवेयस्स पढ महितीते एगा ठिति सेसा, सो य समतो, अन्ना उ यी इमा 'समऊणावलीयदुगे बद्धा वित्ति-पुरिसवेयस्स पढमठितिते समऊणदुयावलीयसेसाए जं बद्धं पुरिसवेयदलियं तं च ण उवसंतं । जंमि समते छ नोकसाया उवसंता तंमि समते पुरिसवेयस्स द्वितिबन्धो सोलस| वरिसाणि, संजलणाणं बंधो संखेज्जाणि वाससहस्साणि । पुरिसवेयस्स पढमहितिते दुयावलियसेसाए आगालो वोच्छिन्नो, अणंतरावलिगातो उदीरणा एति, ताहे छण्हं नोकसायाणं संछोभो णत्थि पुरिसवेदे, संजलणेसु संछुभंति । जाहे पढमसमय अवेयओ ताहे पुरिसवेयसंतस्स समऊणदुआवलियबद्धा लया अणुवसंता तावदद्धाए'
॥५५॥ त्ति-तातो वि लयातो समउणदुआवलियमेत्तेण उवसामिस्सति । अवेयगो जं तं समऊण दुयावलियबंध अणु