________________
| तो सत्तण्हं एवं संखतमे संखवासितो दोण्हं । बिइयो पुण ठिइबंधों सव्वेसि संखवासाणि ॥४६॥ I (चू०)-'तो सत्तण्हं एवं ति। ततो इत्थिवेए उवसंते से काले.नपुंसगवेयइत्थिवेयवजा सत्त णोकसाते उवसा| मेउं आढवेति। ताहे चेव अन्नं द्वितिखण्डगं अन्नं अणुभागखण्डगं अन्नं च द्वितिबन्धं पवई । एवं संखेजेसुए द्वितिबन्धसहस्सेसु गतेसु 'संखतमे संबवासितो दोण्हंति-सत्तण्हं नोकसायाणां उवसामणद्वाए संखेजतिभागे गए.तो 'दोहंति-णामगोयाणं, एएसितंमिकाले संखेजवासिगो चेव ठितिबंधो। बितितो पुण द्वितिबन्धो सब्वेसिं संखवासाणि'त्ति-तम्मि हितिबन्धे पुन्ने तो अन्नो बितितो द्वितिबन्धो तम्मि काले सव्वकम्माणं संखेज्जवरिसगो 'हितिबन्धो'त्ति जं भणियं वेयणिजस्स वि संखेजवरिसगोहितिबन्धो। सव्वकम्माणं संखिज्जवरिसगातो ट्ठितिबन्धातो संखेजगुणहीणहितिबन्धो पवति । एएण विहिणा संखेनेसु हितिबन्धसहस्सेसु गतेसु सत्त वि |णोकसाया उवसन्ता भवन्ति ॥४६॥
(मलय०)-'तो'त्ति-स्त्रीवेदे उपशान्ते ततः शेषान् सप्त नोकषायान् उपशमयितुमारभते । तेषां चैवं पूर्वोक्तेन प्रकारेणोपशम्यमानानामुपशमनाद्धायाः सख्येयतमे भागे गते सति 'द्वयोः'-नामगोत्रयोः संख्येयवार्षिकः स्थितिबन्धो भवति । वेदनीयस्य पुनरसंख्येयवार्षिक एव । तस्मिंश्च स्थितिबन्धे पूर्णे सति अन्यो द्वितीयस्थितिबन्धो वेदनीयस्यापि संख्येयवार्षिको भवति । तथा च सति सर्वे| षामपि कर्मणां ततः प्रभृति संख्येयवार्षिक एव स्थितिबन्धः । पूर्वस्माच पूर्वस्माचान्योऽन्यः स्थितिबन्धः प्रवर्तमानः संख्येयगुणहीनः प्रवर्तते । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु सप्तापि नोकषाया उपशान्ता भवन्ति ॥४६॥
DSONGCOIDGECare
DIDEO