________________
कर्मप्रकृति
॥३५॥
सत्ता प्रकृतिसत्कमस्थानस्वामित्वं
ICESSORDS
वेदे क्षीणे चतस्रः। ततः संज्वलनक्रोधे क्षीणे तिस्रः । ततः संज्वलने माने क्षीणे द्वे । ततः संज्वलन्यां मायायां क्षीणायामेका॥११॥
इयाणि गुणहाणेसु कस्स कतिहाणा भवंति तं निरूवणत्थं भन्नतितिन्नेग तिगं पणगं पणगं पणगंच पणगमह दोन्नि । दस तिन्नि दोन्नि मिच्छाइगेसु जावोवसंतोत्ति॥१२॥ __ (चू०)-तिन्नि मिच्छादिहिस्स संतवाणाणि । तं जहा-अट्ठावीसा, सत्तावीसा, छवीसा । 'एगं'ति-सासायणस्स एगा अट्ठावीसा संतं, कारणं पुवुत्तं । तिगं सम्माखिच्छदिहिस्स संतहाणाणि, तं जहा-२८-२७-२४ । अट्ठावीससंतकंमिगो सम्मामिच्छत्तं गओ तेण अट्ठावीसा । मिच्छदिट्टिणा संमत्तं उब्वलियं पच्छा सत्तावीससंतकमिगो सम्मामिच्छत्तं गतो तं पडुच्च २७ । चउच्चीससंतकमिगो संमदिहि सम्मामिच्छत्तं गतो तं पडुच चउरीसा । 'पणगं'ति-असंजयसंमदिहिस्स पंच संतवाणाणि । तं जहा-२८-२४-२३-२२-२१ । अट्ठावीसा उवसमसंमदिहिस्स वा वेयगसम्मदिहिस्स या सब्वमोहसंतकंभिस्स अट्ठावीसा । चउवीसा अणंताणुबंधिअसतकमसिगस्स वेयगसम्मदिहिस्स वा उवसमसम्मदिहिस्स वा भवति । तेवीसा वेयगसम्मदिहिस्स मिच्छत्ते खविए भवइ । सम्मामिच्छत्ते खविए बावीसा । एकवीसा खातियसम्मदिहिस्स भवति । पणगानि ते चेव पच सजयासंजयस्स वि, 'पणगं च त्ति-ते चेव प्रमत्तसंजयस्स वि । पुणो 'पणगं'ति-एए चेव अपमत्तसंजयस्स पचहाणा। ते तेसिं सब्वेसिं जहा असंजयसम्मदिहिस्स भावणा तहा भाणियब्वा । अह दोन्नित्ति-अपुब्ब'करणस्स दोन्नि हाणाणि २४-२१ । चउवीसा उवसमसम्मदिहिस्स उवसमसेढीते । एक्कवीसा खातियसम्म
॥३५॥