SearchBrowseAboutContactDonate
Page Preview
Page 1232
Loading...
Download File
Download File
Page Text
________________ 1| दिहिस्स दोसु वि सेढीसु भवति । 'दसत्ति अणियोस्स दस संतहाणाणि । त जहा-२४-२१-१३-१२-११-५-४-11 ३-२-१ । तत्थ चउव्वीसा उवसमसेढीए, एक्कवीसा दोसु वि सेढीसु, सेसा खवगसेढीते, तेसिं पुवुतं कारणं । J'तिन्नित्ति-सुहमसंपरागस्स तिन्नि संतहाणाणि,तं जहा-२४-२१-१। चउव्वीसा एक्कवीसातो उवसमसेढीए, | एगो खवगस्स होति । 'दोन्नि' त्ति-उवसंतकसायस्स दो संतहाणाणि २४-२१ उवसमखतीय सम्मदिट्ठीणं जहक्कम । 'मिच्छाइगेसु जावोवसंतोत्ति-मिच्छादिहि आदि जाव उवसंतकसातो ताव एए हाणा परिवाडीए घेत्तव्वा ॥१२॥ (मलय०)-सम्प्रत्येतानि प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु विचिन्तयन्नाह-'तिन्नेगति । यावदपशान्तमोहगुणस्थानकं तावन्मि| ध्यादृष्टयादिषु गुणस्थानकेषु यथासंख्यं ज्यादीनि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्र मिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि । तद्यथा-अष्टाविंशतिः, सप्तविंशतिः, पड्विंशतिश्च । एतानि च प्रागेव भावितानि । सासादनसम्यग्दृष्टिगुणस्थानके एक प्रकृतिसत्कर्मस्थानमष्टाविंशतिरूपम् । सम्यमिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशति१२ चतुर्विंशतिश्च । इह योऽष्टाविंशतिसत्कर्मा सन् सम्यमिथ्यात्वं गतस्तमाश्रित्याष्टाविंशतिः। येन पुनर्मिथ्यादृष्टिना सता पूर्व सम्यक्त्व| मुदलितं ततः सप्तविंशतिसत्कर्मणा सता सम्यमिथ्यात्वमनुभवितुमारब्धं तं प्रति सप्तविंशतिः । चतुर्विंशतिसत्कर्मणां सम्य मिथ्या दृष्टिं प्रतीत्य पुनश्चतुर्विंशतिः प्राप्यते । तथाऽविरतसम्यग्दृष्टिगुणस्थानके पश्च प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः चतुर्वि | शतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टेः क्षायोपशमिकसम्यग्दृष्टेर्वा । अष्टाविंशतिसत्कर्मणो SHOCKERSARDSDTDY
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy