SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः यथाप्रवृत्तकरणविशुद्धिः (प्ररूपणा त्वधोमुखीकार्या) १ समये जघन्या विशोधिः सर्वस्तोका अनन्तगुणा ॥८॥ संख्येयतमोभागः ततः १ समये उत्कृष्टाविशोधिः अनन्तगुणा DGCRECENCECK । । । । ।।।। ।। . १ संख्येयभागः 09:00amsane पूर्णे पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येयभागन्युनं करोति । अथा-15 उपशमनापूर्वकरणमभिधत्ते-'बिइयस्स' इत्या- करणम् दि, द्वितीयस्यापूर्वकरणस्य द्वितीय-13 समये जघन्यमपि विशोधिस्थानम उपशमसनन्तरोत्कृष्टात्प्रथमसमयभाविन उ-13 म्यक्त्वास्कृष्टाद्विशोधिस्थानादनन्तगुणं वा धिकारः च्यम् । इदमुक्तं भवति-इह यथाप्रवृतकरण इवादितो निरन्तरं जघन्यानि विशोधिस्थानान्यनन्तगुणतया न वाच्यानि, किन्तु प्रथमसमये जघन्या विशोधिः प्रथमतः सर्वस्तोका वाच्या, सापि यथाप्रवृत्तचरमसमयभा-1 व्युत्कृष्टविशोधिस्थानादनन्तगुणा । a GASOLOGAS ॥८॥ इत्थं-रेखायुक्तसमयस्थानेषु परस्पराक्रान्तप्ररूपणा कर्तव्येति ।।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy