________________
कर्मप्रकृतिः
यथाप्रवृत्तकरणविशुद्धिः (प्ररूपणा त्वधोमुखीकार्या) १ समये जघन्या विशोधिः सर्वस्तोका
अनन्तगुणा
॥८॥
संख्येयतमोभागः
ततः १ समये उत्कृष्टाविशोधिः अनन्तगुणा
DGCRECENCECK
। । । । ।।।। ।। .
१ संख्येयभागः
09:00amsane
पूर्णे पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येयभागन्युनं करोति । अथा-15 उपशमनापूर्वकरणमभिधत्ते-'बिइयस्स' इत्या- करणम् दि, द्वितीयस्यापूर्वकरणस्य द्वितीय-13 समये जघन्यमपि विशोधिस्थानम
उपशमसनन्तरोत्कृष्टात्प्रथमसमयभाविन उ-13
म्यक्त्वास्कृष्टाद्विशोधिस्थानादनन्तगुणं वा
धिकारः च्यम् । इदमुक्तं भवति-इह यथाप्रवृतकरण इवादितो निरन्तरं जघन्यानि विशोधिस्थानान्यनन्तगुणतया न वाच्यानि, किन्तु प्रथमसमये जघन्या विशोधिः प्रथमतः सर्वस्तोका वाच्या, सापि यथाप्रवृत्तचरमसमयभा-1 व्युत्कृष्टविशोधिस्थानादनन्तगुणा ।
a GASOLOGAS
॥८॥
इत्थं-रेखायुक्तसमयस्थानेषु परस्पराक्रान्तप्ररूपणा कर्तव्येति ।।