________________
१२ गुणस्थाने
कर्मप्रकृतिः ॥१३९॥
2GGERCISGRA
| कानि चतुरशीतिशतानि पदानां भवन्ति ८४८३ । यद्वा चतुर्विधबन्धकस्य मतान्तरेण द्वादश द्विकोदयभङ्गाः प्राप्यन्ते, तेषां पदानि च
चतुर्विंशतिः, ततस्तेषामप्यधिकानां क्षेपे सप्तोत्तराणि पश्चाशीतिशतानि पदानां भवन्ति ८५०७। | एवं योगोपयोगलेश्यादिभेदतोऽपि बहवो भेदा भवन्ति, तत्र योगानां बहुवक्तव्यत्वात्तान् विहाय प्रथमत उपयोगभेदतो भेदा
सरपयोगगुणि| भाव्यन्ते-इह मिथ्यादृष्टावष्टौ चतुर्विंशतयः, सासादने चतस्रः, मिश्रे चतस्रः, अविरतसम्यग्दृष्टेरष्टौ, देशविरतस्याष्टी, प्रमत्तसंयतस्याष्टी,
तोदय
पदानि अप्रमत्तसंयतस्याष्टी, अपूर्वकरणस्य चतस्रः । तथा मिथ्यादृष्टौ सासादने सम्यग्मिथ्यादृष्टौ च प्रत्येकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानचक्षुरचक्षुर्दर्शनरूपाः पञ्चोपयोगाः। अविरतसम्यग्दृष्टिदेशविरतयोर्मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः प्रत्येकं षट् । प्रमत्तादीनां सूक्ष्मसम्परायान्तानां त एव षट् मनःपर्यवज्ञानसहिताः सप्त सप्त । तत्र मिथ्यादृष्टयादिषु चतुर्विंशतिगता अष्टादय उदयस्थानभङ्गा यथायोगमुपयोगैगुण्यन्ते, तद्यथा-मिथ्यादृष्टेरष्टौ, सासादने चत्वारः, मिश्रे चत्वारः, मिलिताः षोडश, पञ्चभिरुपयोगैर्गुण्यन्ते, अशीतिर्भवति ८० । अविरतसम्यग्दृष्टेरष्टौ, देशविरतस्याष्टौ, मिलिताः षोडश चतुर्विंशतिभङ्गाः, षड्भिरुपयोगैगुण्यन्ते षण्णवतिः स्यात् ९६ । प्रमत्तस्याष्टावप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चत्वारः, मिलिता विंशतिः, सप्तभिरुपयोगॅMण्यन्ते, चत्वारिंशं शतं स्यात् १४० । सर्वसं. ख्यया त्रीणि शतानि पोडशोत्तराणि ३१६, एतानि चतुर्विंशत्या गुण्यन्ते, पञ्चसप्ततिशतानि चतुरशीत्यधिकानि स्युः ७५८४ । ततो| द्विकोदयभङ्गा द्वादश, एकोदयभङ्गाः पञ्च, मिलिताः सप्तदश, सप्तभिरुपयोगगुष्यन्ते, जातमेकोनविंशं शतं ११९ । तत् पूर्वराशी प्रक्षिप्यते, ततः सप्तसप्ततिशतानि व्युत्तराण्युदयभङ्गाः स्युः ७७०३ ।
॥१३९॥ अथ पदसंख्या समानीयते-तत्र मिथ्यादृष्टावष्टषष्टिः पदधुवकाः, सासादने द्वात्रिंशत् , मिश्रे द्वात्रिंशत् , अविरतसम्यग्दृष्टौ |