________________
I
SRAEMERICERICA
दश, तिर्यपञ्चेन्द्रियेषु पञ्चशती षट्सप्तत्यधिका, तीर्थरे चैक इति । प्रापि मतान्तरेण तिर्यपञ्चेन्द्रियेषु द्विपञ्चाशदधिककादशशतभङ्गयाप्तेः सर्वाग्रेण सप्तपश्चाशति पश्चाष्टयधिकै कादशशती भङ्गानां भवति ॥ २५-२६-२७ ॥ _इयाणिं गति पडुच्च भण्णइ
पण णव णवगच्छक्काणि गइसु ठाणाणि सेसकम्माणं । एगेगमेव णेयं साहित्तेगेगपगइउ ॥२८॥ ८ (चू०)-णिरयगतीए पंच ठाणाणि । जे णेरइयउदया ते चेव । अण्णे य चत्तारि तिरियाणं सब्बोदया
सामण्णेण। मणुयाणं पंचासवजा सव्वोदया केवलिछउमत्थे पडुच्च । देवाणं छ उदीरणाठाणा। पुवुत्ता वेभंगा भाणियव्वा । णामं सम्मत्तं॥ , . | 'सेसकम्माणं एगेगमेव'त्ति-णाणावरणवेयणियआउगोयअंतराइयाणं एगेगमेव पगतिठाणं तं च 'णेयं 'साहित्तेगेगपगहउ' ततो गुणठाणे सुरातिसु य एगेगपगतीउदीरणासाभित्ताउ साहेतु णेयव्वा । भणिया पगतिग| उदीरणा ॥२८॥ ___ (मलय०)--सम्प्रति गतीरश्रित्य स्थानप्ररूपणां करोति-'पंच'त्ति । निरयगतावुदीरणास्थानानि पञ्च, तद्यथा-द्विचत्वारिंशत् , एकपञ्चाशत् , त्रिपञ्चाशत् , चतुःपञ्चाशत् , पञ्चपञ्चाशचेति । तिर्यग्गतावेकचत्वारिंशद्वर्जानि शेषाणि नवोदीरणास्थानानि । मनुष्यगताव| पि सयोगिकेवल्यादीनधिकृत्य पञ्चाशद्वर्जानि शेषाणि नवोदीरणास्थाननि । देवगतौ षडुदीरणास्थानानि, तद्यथा-द्विचत्वारिंशत् एकप|ञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशञ्चेति । एतानि च सर्वाण्यपि प्राक् सप्रपञ्चं भावितानीति नेह भृयो
9523NDOREra