SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४१॥ 522 नैरयिकेष्वेकः, विकलेन्द्रियेषु प्रत्येकं द्विकद्विकप्राप्तेः पट्, स्वभावस्थेषु तिर्यक्पञ्चेन्द्रियमनुष्येषु प्रत्येकं द्वे शते अष्टाशीत्यधिके, वैकियतिर्यक्पञ्वेन्द्रियेष्वष्टौ वैक्रियमनुष्येषु चत्वारः, संयतान् वैक्रियशरीरिण आश्रित्योद्योतेन सहैकः, आहारकशरीरिषु संयतेषु द्वौ देवेष्वष्टाविति । मतान्तरे तु प्राकृततिर्यक्पञ्चेन्द्रियेषु पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियतिर्यक्पञ्चेन्द्रियेषु षोडश, सामान्यमनुष्येषु पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्येषु नत्र, देवेषु च षोडश भङ्गाः प्राप्यन्ते, शेषं तु तथैवेति चतुःपञ्चाशति द्वयधिकानि द्वादश शतानि । पञ्चपञ्चाशति भङ्गानां नव शतान्येकाधिकानि । तथाहि नैरयिकेष्वेकः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु प्रत्येकं चतुष्कप्राप्तेर्द्वादश, स्वभावस्थेषु तिर्यक् पञ्चेन्द्रियेषु पञ्च शतानि पद्मप्तत्यधिकानि, वैक्रियशरीरिष्वष्टौ, मनुष्येषु स्वभावस्थेषु द्वे शते अष्टाशीत्यधिके, वैक्रियशरीरिषु चत्वारः वैक्रियसंयतेषूद्योतेन सहैकः, आहारकशरीरिषु द्वौ, तीर्थकरे एकः, देवेष्वष्टाविति । मतान्तरे तु तिर्यक्पञ्चेन्द्रियेषु भङ्गाना द्विपञ्चाशं शतैकादशकं, वैकि रतिर्यञ्वेन्द्रियेषु षोडशकं, मनुष्येषु स्वभावस्थेषु षट्सप्तत्यधिकं शतपञ्चकं, वैक्रियमनुष्येषु नवकं, देवेषु च षोडशकं प्राप्यते, शेषं तथैवेति पञ्चपञ्चाशति पञ्चाशीत्यधिकानि सप्तदश शतानि । षट्पञ्चा | शति भङ्गानां चतुर्दशशत्ये कोनसप्तत्यधिका । तथाहि - विकलेन्द्रियेषु प्रत्येकं षट्कनाप्रष्टादश, तिर्यकपञ्चेन्द्रियेषु स्वभावस्थेषु अष्टशती चतुःषष्ट्यधिका, वैक्रियशरीरिषु चत्वारः, मनुष्येषु पञ्चशती षट्सप्तत्यधिका, वैक्रियशरीरिसंयतेषूद्योतेन सहैकः, आहारकशरीरिध्वेकः, तीर्थकरेऽप्येकः, देवेषु च चत्वार इति । मतान्तरे तु तिर्यक्पञ्चेन्द्रियेषु सप्तदश शतान्यष्टाविंशत्यधिकानि, वैक्रियतिर्यकपज्वेन्द्रियेष्वष्टौ मनुष्येषु द्विपञ्चाशदधिकैकादश शतानि देवेषु चाष्टौ भङ्गाः प्राप्यन्ते, शेषं तथैवेति षट्पञ्चाशत्येकोनत्रिंशच्छतानि | सप्तदशाधिकानि भङ्गानां भवन्ति । सप्तपञ्चाशति भङ्गानां पञ्चशत्ये कोननवत्यधिका । तथाहि विकलेन्द्रियेषु प्रतिभेदं चतुष्कप्राप्ते Kash स्थित्युदीरणा ॥४१॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy