SearchBrowseAboutContactDonate
Page Preview
Page 1270
Loading...
Download File
Download File
Page Text
________________ SADSekडCHOTotke चउवीससयस्स अजहन्न पदेससंत अणादीयं धुवाधुवं तिविहं। (कहं ?)भण्णति-एएसिं जहणं खवियकम्मंसिग | पडुच्च अप्पप्पणो संतकम्मरस चरिमसमए एगं समयंसि, तं च सादियधुवं, तं मोत्तुणं सेसमजहन्न । तस्स आदी णत्थि तम्हा अणाईयं, धुवाधुवं पुवुत्तं । 'चउ तिविहं'ति-जहासंखेण णायव्वं । 'होति ह छह चउद्धा अजहन्न'ति-अणंताणुबंधिलोभसंजलणजसकित्तीणं एएसिं छहं कम्माणं अजहन्नपदेससंतं सादियादि चउविहं । कहं ? भण्णइ-अणंताणुबंधीणं खवियकम्मंसिगस्स उव्वलंतस्स एगठितिसेसजहन्नगं पदेससंतं पगं समयं होति । तं च सातिय अधुवं । तं मोत्तूणं सेसमजहन्नं । सो चेव सम्मत्तातो परिवडिओ अणताणुबंधी बंधिउमाढत्तो तस्स अजहन्नस्स सादियं भवति । तं हाणमपत्तपुवस्स अणादियं, धुवाधुवं पुन्वुत्तं । लोभसंजलणजसाणं खवियकम्मंसिगो खवणाए अन्भुहितो तस्स एगठितिसमते जहन्नगं पदेससंतं एगं समयं होति, |तं सादियं अधुवं । तं मोत्तृणं सेसं सव्वं अजहन्न, ततो णियटिपढमसमते बद्दमाणस्स सादियं । कहं ? भण्णति|णियहिपढमसमते गुणसंकमेण लोभसंजलणजसाणं बहुगं दलियं लब्भतित्ति काउं। तंठाणं अपत्तपुवस्स | अणादियं, धुवाधुवं पुव्वुत्तं । 'अभासिय दुविहं'ति-बायालाणं जहण्णाजहण्णउक्कोसं, चउवीससयस्स जहण्णउक्कोसणुक्कोस, अणताणुबंधिलोभसंजलणजसकित्तीणं जहण्णउकोसाणुक्कोस, अट्ठावीसाए अधुवसंतकम्मियाणं उक्कोसाणुकोसजहन्नाजहन्नाति सव्वे एए सादिय अधुवा एव । कारणं पुव्वुत्तं ॥२६॥ (मलय०)-सम्प्रत्युत्तरप्रकृतीरधिकृत्य साधनादिप्ररूपणां चिकीर्षुराह-'बायाल'ति । सातवेदनीयसंचलनचतुष्टयपुरुषवेदपश्चेन्द्रिय MERORISESekse.
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy