________________
1
कर्मप्रकृतिः
॥५५॥
पणा
నూగుమంతుడates
जातितैजससप्तकप्रथमसंस्थानप्रथमसंहननशुभवर्णायेकादशकागुरुलघुपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्वरादेययशःकीर्तिनिर्माणरूपाणां द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्ट प्रदेशसत्कर्म चतुर्विधम् । तद्यथा-साधनादि ध्रुवमध्रुवं च । सत्ता तद्यथा-वज्रर्षभनाराचवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां क्षपक श्रेण्या स्वस्वबन्धान्तसमये गुणितकर्माशस्योत्कृष्ट प्रदेशसत्कर्म प्रदेशसत्क
मणिसाद्यभवति, तच्चैकसामयिकमिति कृत्वा साद्यध्रुवम् । ततोऽन्यत्सर्वमनुत्कृष्टम् । तदपि च द्वितीये समये भवत्सादि । तत्स्थानमप्रापस्य पुन
नादिप्ररूरनादि, ध्रुवाध्रुवे पूर्ववत् । वज्रर्षभनाराचसंहननस्य तु सप्तमपृथिव्यां सम्यग्दृष्टेनरिकस्य मिथ्यात्वं गन्तुकामस्योत्कृष्टं प्रदेशसत्कर्म, उच्च | साद्यध्रुवम् , ततोऽन्यदनुत्कृष्टम् , तदपि च द्वितीये समये भवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे पूर्ववत् । अनन्तानु न्धियश-कीर्तिसंज्वलनलोभवर्जितानां चतुर्विंशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजयन्यं प्रदेशसत्कर्म त्रिविधम् । तद्यथाअनादि ध्रुवमध्रुवं च । तथाहि-एतासां क्षपितकांशस्य स्वस्वक्षयचरमसमये जघन्यं प्रदेशसत्कर्म, तच्चैकसामयिकमिति कृत्वा साद्यध्रुवं च । ततोऽन्यद जघन्यम् , तच्चानादि, सदैव सद्भावात् । ध्रुवाध्रुवता पूर्ववत् । 'चर तिविहंति यथासंख्येन योजनीयम् , द्विचत्वा| रिंशत्प्रकृतीनामनुत्कृष्टं चतुर्विधम् , ध्रुवसत्कर्मणां चाजघन्यं त्रिविधमिति । तथाऽनन्तानुवन्धिचतुष्टयसंज्वलनलोभयश-कीर्तिरूपाणां पण्णां प्रकृतीनामजघन्यं प्रदेशसत्कर्म चतुर्विधम् । तद्यथा-माद्यनादि ध्रुवमधुवं च । तथाहि-अनन्तानुबन्धिनामुलके क्षपितकाशे यदा शेषीभृता एका स्थितिर्भवति तदा जघन्यं प्रदेशमत्कर्म । तच्चकसामयिकमिति कृत्वा माद्यध्रुवं च । ततोऽन्यत्सर्वमजघन्यम् । तचोद्वलितानां मिथ्यात्वप्रत्ययेन भूयोऽपि बध्यमानानां सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे पूर्ववत् । यश-कीर्तिसंज्व
12 ॥५५॥ लनलोभयोः पुनः क्षपितकाशस्य क्षपणायोद्यतस्य यथाप्रवृत्निकरणस्यान्तिमसमये जघन्यं प्रदेशसत्कर्म । तच्चकमामयिकमिति कत्या 1