________________
SUEDAS
पणा
भावात् , ध्रुवाध्रुवताऽभव्यभव्यापेक्षया । शेषा उद्धरितविकल्पा उत्कृष्टानुत्कृष्टजघन्यरूपा द्विधा सादयोऽध्रुवाश्चेति । तत्रोत्कृष्ट प्रदेशस IES कर्मप्रकृतिः कर्म गुणितकांशस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते, शेषकालं तु तस्याप्यनुत्कृष्टं, ततो द्वे अपि साद्यध्रुवे । जघन्यं ६ सत्ता | तु भावितमेव । आयुषस्तु सर्वेऽपि विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽध्रुवावाध्रुवसत्कर्मत्वात् ॥२५॥
प्रदेशसत्क
मणिसाद्य।५४॥ ___ मूलपगतीण भणियं, इयाणिं उत्तरपगतीणं भण्णइ सादियणाति परूवणा
नादिप्ररू• बायालाणुक्कस्सं चउवीससयाऽजहन्न चउ तिविहं । होइ ह छह चउद्धा अजहण्णमभासियं दुविहं ॥२६॥
(चू०)-'बायालाणुक्कसं चउब्विह'ति-सायावेयणिज्ज चत्तारिसंजल णा पुरिसवेतो पंचेंदियजाति तेजतिगसत्तगं पढमसंहाणसंघयणा सुभवन्नेकारसगं अगुरुलहुगं पराघायं उस्मासं पसत्थविहायगति तसं बायरं पज्जत्तगं पत्तयं थिरं सुभं सुभगं सुस्सरं आदेजं जसं निमेणं एएसिं बायालीसाए कम्माणं अणुक्कस्संपदेससंतं साति-- यादि चउन्विहं । कहं ? भण्णइ-वजरिसभं मोनूणं सेसाणं ४१कम्माणं खवगसेढीए अप्पप्पणो बंधवोच्छेयकालसमयंसि गुणियकम्मंसिग पडुच्च उक्कोसपदेसं संभवति एकं समयं । तं मोत्तूर्ण सेसमणुक्कोसं, ततो बितियसमते अणुक्कोसस्स सादियं भवति । तं हाणमपत्तपुवस्स अणादियं, धुवाधुवं पुवुत्तं । वज़रिसभस्स अहे सत्तमापुढवीनेरगिरस सम्मद्दिहिस्स से काले मिच्छत्तं पडिवजंतस्स उधोसपदेससंतं भवति, तं च साइअधुवं । तं मोत्तुणं सेसमणुकोसं । ततो बीइयसमते अणुकोसस्स सातियं । तं हाणं अपत्तपुवस्स अणादियं,
॥५४|| धुवाधुवं पुवुत्तं । 'चउबीससयाजहन्नं तिविहंति-अणंताणुयंधिलोभसंजलणजसकित्तिवजाणं धुवसंताणं 7
।