SearchBrowseAboutContactDonate
Page Preview
Page 1019
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः २०॥ परेहिं 'वा' कयं पावं पसंसइ सावज्जारंभनिफन्नं वा असणादियं भुंजति सो पडिसेवणा अणुमई, पुत्ताईहिं कयं पावं सुणइ सुच्चा अणुमोएइ न पडिसेहेइ सो पडिसुगणाणुमई) सावज्जसंकिलिट्टे ममत्तभावो उ संवासाणुमती । उक्कोसेण सावगो संवासाणुमतिं मोत्तॄण सेसपावेहिं विरतो । एयं देसविरयस्स लक्खणं । 'अणुमतिविरओ य जती' त्ति-चरिमाणुमतीतो वि विरतो जती भवति । एयं विरयस्स लक्खणं । इयाणि देसविरतिविरतीणं लंभं दोपह वि भणति 'करणाणि दोण्णि न उ तईयं'ति । दोपहवि देसविरयविरयाणं देस| विरतिविरतित्तं पडिवजमाणाणं दोन्नि करणाणि अहापवत्तं अपुत्र्वकरणं च काऊणं देसविरतिं विरतिं वा पडिवज्जति । 'न उ ततियन्ति'-ततियं अणिवहिकरणं णत्थि । कहं ? भन्नति-देसविरति विरति वा अन्तोमुहुत्तेण लभि| हिति ताहे द्वितिसंतकम्ममन्तोकोडा कोडिद्वितीयं करेति, अणुभागसंतकम्मं असुभकम्माणं दुट्टाणियं करेति अनंतगुणहीणं च सुभकम्माणं जहा संमनुष्पायगस्स नहा भाणितव्यं । ततो अपुत्र्वकरणं, नंपि तहेव अणूणमणतिरित्तं भाणियच्वं । णवरि गुणसेढि नत्थि । ततो अपुत्र्वकरणद्वाते समत्ताते से काले पढमसमयदेसविरतो विरतो वा भविस्सति, ताहे अपुच्वं ठितिखंड अपुत्र्यमणुभागखंडगं अपुत्रवं द्वितिबन्धं च बन्धति । 'पच्छा गुणसेढी सिंति दोहिं वि करणेहि कएहि देसविरतिं वा विरतिं वा पडिवन्नस्स गुणसेढी पवत्तति तावतियं कालं पडुच तत्तिया चेव । 'आवलिंगा उपि'ति उदयावलिगाते उवरि गुणसेढि रतेति असंखेजगुणा जाव अंतोमुहत्तो ताव वढति, एवं द्वितिखंडगेसु बहुसु गतेसु ताहे सभावत्थो देसविरतो वा विरओ वा भवति । सभाव Kasa उपशमनाकरणम् देशसव विरतिप्रा तिक्रमः ॥२०॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy