________________
WEDNDvidesi
संक्लेशाद्धा विशोध्यद्धा च । तत्र विशोध्यद्धायां वर्तमानचारित्रमोहनीयोपशमनाय यतते न संक्लेशाद्धायाम् ॥२७॥
(उ०)-तदेवं कृता सम्यक्त्वोत्पादप्ररूपणा, अथ चारित्रमोहनीयस्योपशमनाऽभिधातव्या । तत्र चारित्रमोहनीयोपशमनाधिकारिणमाह-वेदकसम्यग्दृष्टि:-क्षायोपशमिकसम्यग्दृष्टिश्चारित्रमोहनीयोपशमनाय चेटते, न प्रागुक्तस्वरूपौपशमिकसम्यक्त्वयुक्तः। स चायतोऽविरतो, देशयतिर्वा देशविरतो वा, विरतः- सर्वविरतो वा एव च, कदाचिसक्के शाद्धायां वर्तन्ते कदाचिच्च विशोध्यद्धायां, तत्र विशोद्धयद्धायां वर्तमान एतदन्यतरश्चारित्रमोहनीयोपशमनाय यतते, न संक्लेशाद्धायाम् ॥ २७ ॥ __ अविरयादीण तिष्ह विलक्षणं भण्णति
अन्नाणाणब्भुवगमजयणाहजओ अवज्जविरईए । एगव्वयाइ चरिमो अणुमइमित्तो त्ति देसजई ॥२८॥ | अणुमइविरओ य जई दोण्ह वि करणाणि दोषिण न उ तईयं । पच्छा गुणसेढी सिं तावइया आलिगा उप्पिं ॥ __ (०)–'अन्नाणाणब्भुवगमअजयणाहि अजतो' गाहा सिद्धा, तो वि विसेसो भन्नति-वया ण याणति ण | गिण्हति ण परिहरति अट्ठभङ्गा । आदिमेसु सत्तसु वट्टमाणो अजतो वुचति, चरिमभंगे जतो लब्भति । 'अवज्जविरतीए एगव्वयाइ चरिमो अणुमतिमेत्तोत्ति देसजई-अवज्जं पापं, पापविरतो व्रती भवति । जहण्णेणं पंचण्ह अणुव्वयाणं अन्नयरं छण्हं भङ्गाणं एगयरेणं एगं गेण्हति, सो एगवती। ततो पभिति दुगातिसंजोगा कायव्वा | जाव अन्तिमो अणुमइ । अणुमती तिविहा-पडिसेवणाणुमती पडिसुणणाणुमती संवासाणुमती य । (सयं
2TISIONSIDEOS