________________
द्वेषविकलः सम्यग्मिथ्यादृष्टिर्वर्ण्यते, न सम्यग्निश्चयज्ञानी । संशयज्ञानिप्रख्यता च व्यञ्जनावग्रह एवेति ॥२६॥ कर्मप्रकृतिः15 (उ०) सम्यग्मिथ्यादृष्टिस्वरूपमाह-सम्यग्मिथ्यादृष्टिरुपयोगे चिन्त्यमानः साकारोपयोगे वा भवत्यनाकारोपयोगे वा। अथशब्दोल | उपशमना॥१९॥
यद्यर्थः । ततश्च यदि साकारोपयोगे तर्हि व्यञ्जनावग्रह एव व्यावहारिकेऽव्यक्तज्ञानरूपे ज्ञातव्यः, नार्थावग्रहे । यतः संशयज्ञानिप्र- करणम् ख्यो जिनवचनरुचिद्वेषविकलः सम्यग्मिथ्यादृष्टिर्वर्ण्यते, न सम्यग्निश्चयज्ञानी, संशयज्ञानप्रख्यताबानध्यवसायरूपव्यञ्जनावग्रह एवेति ।
दसणमोहस्स उवसामणा भणिया, इयाणिं चरित्तमोहणिजस्स उवसामणा भन्नति, उवसामेडं आढवको | को? भण्णति
देशसर्ववेयगसम्मविट्ठी चरित्तमोहवसमाइ चिट्तो । अजऊ देसजई वा विरतो व विसोहिअद्धाए ॥२७॥
विरतिप्रा
प्तिक्रमः (चू०)-वेयगसम्मट्टिी चरित्तमोवहुसमाय 'चेट्टतो'त्ति-आढवेति, 'अजतो देसजती वा विरओ व विसोहि-13 अद्धाए'त्ति-सो वेयगसम्मदिट्टी अविरतो वा देसविरओ वा विरओ वा होज्जा । 'विसोहिअद्धाए'त्ति-तेसिं दो अद्वातो-विसोहीअद्धा संकिलेसअद्धा य, एकेकका अन्तोमुहुत्तिया, तत्थ विसोहिअद्धाते वट्टमाणो चरित्तउवसामणाए आढवगो भवति ॥२७॥
(मलय०)-तदेवं कृता सम्यक्त्वोत्पादप्ररूपणा । सम्प्रति चारित्रमोहनीयस्योपशमनाऽभिधीयते, तत्र यश्चारित्रमोहनीयोपशमनामारभते तमाह-'वेयग'त्ति। चारित्रमोहनीयोपशमनाय 'चेष्टते'-यतते, 'वेदकसम्यग्दृष्टिः'-क्षायोपशामिकसम्यग्दृष्टिन प्राग्व्यावणितौ- ॥१९॥ | पशमिकसम्यक्त्वयुक्तः । स च यतो विरतः 'देशयतिर्वा'-देशविरतो वा सर्वविरतो वा, एतेषां च प्रत्येकं द्वे द्वे अद्धे भवतः । तद्यथा
FRDINDORRCated