SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ |१६| मोत्तण सेसा तिणि विगप्पा । तेसु सञ्बेसु सादितअधुवो अणुभागसंकमो। 'सेसिगाण सम्वे य'त्ति । 'सेसि गाणं' ति-भणितसेसाणं अट्टहुत्तरिवजाणं असीतीते पगतीणं 'सब्वे य' ति-उक्कोसअणुक्कोसजहण्णाअजहण्णा विगप्पा 'दुविगप्प' त्ति-साति य अधुवा । कहं ? (सत्तरसण्हं सोलसण्ह(उकोसो मिच्छदिहिस्स, अणुक्कोमो)वि तस्लेव मिच्छदिहिस्स, उस्साणुस्सा (परावत्तिओ) लम्भंति । छत्तीसहं जहण्णतो मुहमगिदियंमि हतसत्तकंभितमि । अजहण्णगो वि तस्सेव सुहुमस्स । उक्कोसं ग्ववगसजोगिम्मि, कारणं पुच्चुत्तं । तम्हा तिसु वि सादि य अधुवो। णवगस्स जहण्णगं सुहुमंमि हतसंतकंमंमि, अजहण्णगो वि तस्सेव, उक्कोसस्स पुवुत्तं देवंमि तमतमाणारगंमि य, तम्हा तिसु वि सादितमधुवो। सेसिगाणं सण्णिमि पंचिंदियम्मि पजत्तगंमि सुभाणं विसुद्धमि असुभाणं संकिलिङ्खिमि उक्कोसो अणुभागबन्धो लब्भति । उक्कोस्साणुकोसस्स सादिअअधुवो अणुभागसंकमो। एतेसिं जहण्णगं सुहुमंमि हतसंतकंमितम्मि लब्भति, अजहण्णगं सव्वत्थ, तम्हा सादितअधुवो सम्वत्थ । भणिया सादिअणादिपरूवणा॥५१॥ (मलय०)-'तिविहो'त्ति । सातवेदनीयपञ्चेन्द्रियजातितैजससप्तकसमचतुरस्रसंस्थानशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघृष्णस्निग्धलक्षणशुभवर्णाघेकादशकागुरुलघूच्छ्वासपराघातप्रशस्तविहायोगतित्रसादिदशकनिर्माणलक्षणानां पत्रिंशत्प्रकृतीनामनुत्कृष्टोऽनुभागसंक्रमः 'त्रिविधः'-त्रिप्रकारः, तद्यथा-अनादिध्रुवोऽध्रुवश्च । तथाहि आसां पत्रिंशत्प्रकृतीनां क्षपक आत्मीयात्मीयबन्धव्यवच्छेदकाले उत्कृष्टमनुभागं वनाति बद्ध्वा च बन्धावलिकायामतीतायां संक्रमयितुमारभते, तं च तावत्संक्रमयति यावत्सयोगिकेव DOICERSONACEARRAR CCCG
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy