SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ PGDAL मोदये वर्तमानस्य यश-कीर्त्ययश-कीर्तिभ्यां द्वाविति । ततः शरीरस्थस्यौदारिकसप्तकं हुंडसंस्थान सेवार्तसंहननं उपघातनाम प्रत्येक-12 नामेत्येकादशकं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततो जाता द्विपञ्चाशत् । अत्र च भङ्गास्त्रयः, ते च प्रागिव द्रष्टव्याः। ततः | शरीरपर्याच्या पर्याप्तस्य विहायोगतिपराघातयोः प्रक्षिप्तयोश्चतुःपश्चाशद्भवति । अत्र यशःकीर्त्ययशःकीर्तिभ्यां द्वौ भनौ । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव द्वौ भङ्गो । अथवा शरीरपर्याच्या पर्याप्तस्योच्छ्वासे | ऽनुदिते उद्योतनाम्नि तूदिते पश्चपश्चाशद्भवति । अत्रावि प्रागिव द्वौ भंगौ । सर्वेऽपि पञ्चपञ्चाशति चत्वारो भंगाः। ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां पञ्चपञ्चाशति सुस्वरदुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते षट्पञ्चाशद्भवति । अत्र सुस्वरदुःस्वरयश-कीर्त्ययशःकीर्तिपिदैश्चत्वारो भंगाः । अथवा प्राणापानपर्याप्या पर्याप्तस्य सरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशद्भवति । अत्र यशःकीर्त्ययशः-- कीर्तिभ्यां द्वौ भंगौ । सर्वे पद्पश्चाशति षभंगाः । ततो भापापर्याप्या पर्याप्तस्य स्वरसहितायां पदपञ्चाशति उद्योतनाम्नि प्रक्षिप्ते सप्तपञ्चाशद्भवति । अत्र सुस्वरदुःस्वरयशकीर्त्ययशःकीर्तिपदैश्चत्वारो भंगाः । सर्वे द्वीन्द्रियाणां भंगा द्वाविंशतिः । एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च पत्येकमुदीरणास्थानानि भावनीयानि । नवरं द्वीन्द्रियजातिस्थाने त्रीन्द्रियाणां त्रीन्द्रियजातिश्चतुरिन्द्रियाणां चतु रिन्द्रियजातिरभिधातव्या । प्रत्येकं च भंगा द्वाविंशतिरवसेयाः ।सर्वसंख्यया विकलेन्द्रियाणां भंगाः पक्षष्टिः । | तिर्यपञ्चेन्द्रियाणां वैक्रियलब्धिरहितानामुदीरणास्थानानि षट् । तद्यथा-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चा-12 शत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूव्यों पञ्चेन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरत् सुभगादेययुगलदुर्भगानादेययुगलयोरेकतरत् युगलं यशःकीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्संख्याकाभिर्धवो-| SaaS Vasara
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy