________________
कर्मप्रकृतिः ॥८९॥
DADISODDESDAMORIES
कतो मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीयं गुरुलघुतैजसकार्मणनिर्माणवर्णादिचतुष्टयस्थिरास्थिरशुभाशुभाघसंहननोपघातप्रत्येकौदारिकद्विकपडन्यतमसंस्थानपराघातोच्छ्रासान्यतरविहायोगतिसुखरदुःस्वरान्यतरलक्षणत्रिंशत्प्रकृत्युदयो भवति । एष एव
उदयस्थातीर्थकृतस्तीर्थकरनामान्वित एकत्रिंशदुदयः । ततः समुद्घातं कुर्वतोऽतीर्थकृतो द्वितीयसमये औदारिकमिश्रकाययोगे वर्तमानस्य परा-13
नेषु भूय
स्कारादयः घातोच्छासान्यतरविहायोगतिसुस्वरदुःस्वरान्यतरनिरोधे पड्विंशतिः १ । पराघातोच्छ्वासप्रशस्तविहायोगतिसुस्वरनिरोधे तीर्थकृतः सप्तविंशतिः २। पविशतिरेवातीर्थकरकेवलिनः समुद्घातं प्रविष्टस्य तृतीयसमये कार्मणकाययोगे वर्तमानस्योदितसंस्थानाधसंहननौदारिकद्विकोपघातप्रत्येकरूपप्रकृतिषट्कनिरोधे विंशतिः ३ । तस्मिन्नेव समये तीर्थकृत उक्त प्रकृतिपकनिरोधे एकविंशतिः ४ । अयोगित्वं प्रतिपद्यमानस्य तु तीर्थकृत एकत्रिंशतः स्वरनिरोधे त्रिंशद्भवति ५। ततोऽप्युलासे निरुद्ध एकोनत्रिंशत, अतीर्थकतबिंशतः खा. निरोधे एकोनत्रिंशत ६ । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः ७। ततोऽष्टाविंशतेरतीर्थकरकेवलिनोऽयोगित्वप्रतिपत्तिप्रथमसमये पराघातोदितविहायोगतिप्रत्येकोपघातान्यतमसंस्थानाद्यसंहननौदारिकद्विकस्थिरास्थिरागुरुलघुशुभाशुभतेजसकार्मणवर्णादिचतुष्टयनिर्माणलक्षणविंशतिप्रकृत्युदयव्यवच्छेदेऽष्टकोदयः ८। तीर्थकृत्केवलिन एकोनत्रिंशत उक्तविंशतिप्रकृत्युदयव्यवच्छेदे नवकोदयः। संसारिणां त्वेकत्रिंशदादेरुदयस्थानादेकविंशत्यन्तेषु कतिपयेष्वेवाल्पतरोदयस्थानेषु संक्रमणम् । तत इत्थं विचार्यमाणमल्पतरोदयस्थानमधिकं न प्राप्यत इति नवाल्पतरोदयाः । अवस्थितोदयाः स्थानतुल्याः । अवक्तव्योदयस्त्वसंभवी, यतः सर्वनामोत्तरप्रकृत्युदयव्यवच्छेदोऽयोगिचरमसमये, न च ततः पुनरुदय इति ।
१८९॥ तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युनरप्रकृतीनामुदयस्थानेषु भूयम्कारादयः । सम्प्रति सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेष वक्त
Decease