SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ संक्रमः । सम्यक्त्वपुवेदसंज्वलनचतुष्टयातिरिक्तशेषप्रकृतीनां घातित्वमाश्रित्य सर्वघातीनि स्थानमाश्रित्य द्विस्थानकरसोपेतानि सव-17 जघन्यानि रसस्पर्घकानि यदा संक्रामन्ति तदा स तासां जघन्यानुभागसंक्रम इत्यर्थः । यद्यपि मतिश्रुतावधिमनःपर्यायज्ञानावरण| चक्षुरचक्षुखधिदर्शनावरणान्तरायपञ्चकानामेकस्थानकोऽपि रसो बन्धे प्राप्यते तथापि क्षयकाले पूर्वबद्धद्विस्थानकरसस्यापि संक्रमादे-13 | कस्थानकस्य शुद्धस्यासक्रमात् संक्रमविषयतयैकस्थानकरसस्यानभिधानम् ॥४८॥ उत्कृष्टानुभागसंक्रमप्रमाणम् जघन्यानुभागसंक्रमप्रमाणम् प्रकृतीनां स्थानप्रमाणं । घातिप्रमाणं | प्रकृतीनां । स्थानप्रमाणं । घातिप्रमाण देशघाति सम्य० पुं० संज्व०४।। देशघाति मिश्रस्य नरायस्तिसर्वघाति उक्तशेषाणां सर्वघाति येगायुरातपाना च उक्तशेषाणां इदाणिं सादितअणादितपरूवणा। सा दुविहा-मूलपगतिसातिअणातिपरूवणा उत्तरपगतिसातिअनादिपरूवणा य । तत्थ मूलपगतीणं परूवणत्थं भण्णति| अजहण्णो तिण्ह तिहा मोहस्स चउविहो अहाउस्स। एवमणुक्कोसो सेसिगाण तिविहो अणुक्कस्सो॥४९॥ सम्यक्त्वस्य a sasa acease
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy