________________
(चू०)–'अजहन्नो तिरह तिहा' इति । णाणावरणियदसणावरणियअंतराइयाणं तिविहो अणादितो धुवो, कर्मप्रकृतिः अधुवो। कहं ? भण्णइ-वीणकसायस्स चरिमंते समयाहिताते आवलिताते सेसाते जहण्णो अणुभागसंकमो संक्रमकरणे
भवति । सो य सादितो अधुवो, तविवरीतो सव्वो अजहण्णो ति, तम्हा अणादीतो धुवो अभव्वाणं, अधुवो | ॥८॥
अनुभागKI भव्वाणं । 'मोहस्स चउब्धिहोइति-मोहस्स अजहण्णतो अणुभागसंकमो चउविहो। कहं ? भण्णइ-मुहुम-12
संक्रमः। | रागस्स चरिमंते समयाहीयाए आवलियाए सेसाए जहण्णो अणुभागसंकमो भवति, तविवरीतो सब्वो अज
हण्णो ति खाइयसम्मदिहिस्स उवसमसेढीए सव्वमोहं उवसामेत्तु पुणो पडिवडमाणस्स सादीतो संकमोभवति। |तं ठाणं अप्पत्तपुवस्स अणादितो, धुवो अभव्वाणं, अधुवो भव्वाणं । 'अहाउस्स एवमणुक्कोसो' त्ति-आउ| यस्स अणुकोसो संकमो चउब्विहो। कहं ? भण्णइ-अप्पमत्तेण देवाउगस्स उक्कोसो अणुभागो बद्धो। तेतीसं| |सागरोवमाणि बन्धावलियाए गयाए संकामेत्तुं पवत्तो जाव आवलितावसेसं ताव उकोसं संकमति । ततो उको| सवोच्छेदे अणुक्कोसस्स सातितो, तं ठाणं अपत्तपुत्वस्म(अणाइओ), धुवो अभव्याणं, अधुवो भव्वाणं । सेसि
गाणं' इति-णामगोत्तवेयणियताणं, 'तिविहो अणुवस्सों' इति-अणातितो धुवो अधुवो इति । अणुक्कोसो संकमोन |तिविहो। कह ? भण्णइ-सुहमरागस्स चरिमसमए उस्सं बद्धं आवलितातितं संकमति जाव सजोगिचरिमसमए ||८१॥ त्ति तं च सादितअधुव्वं । तं मोत्तृणं सेसमणुकोसं ति। तम्हा अणुक्कोससंकमस्स धुवसंतकम्मत्ताओ अणादि, धुवो अभब्वाणं, अधुवो भव्वाणं ॥ ४० ॥
SHADISORSEED