SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ |पणा ९। ततो जीवानामल्पबहुत्वप्ररूपणेति १० तत्र यस्यांशस्य प्रज्ञाच्छेदनकेन विभागः कर्तुं न शक्यते सोऽशोऽविभाग उच्यते। किमुक्तं भवति? ईह जीवस्य वीर्य केवलिप्रज्ञाच्छे इनकेन छिद्यमानं छिद्यमानं यदा विभागंन प्रयच्छति तदा सोऽन्तिमोऽशोऽविभाग इति ॥५॥ ___ (उ०)-तदेवं वी प्रतिपाद्यास्यैव जयन्याजघन्योत्कृष्टानुत्कृष्टत्वबोधनाय प्ररूपणां चिकीर्षुरिमानाधिकारानाह-'योगे'। योगविषये प्रथममविभागप्ररूपणा कर्तव्या । ततो 'वग्ग'त्ति-वर्गणाप्ररूपणा । ततः स्पर्द्धकप्ररूपणा। तदनन्तरमन्तरप्ररूपणा। ततः स्थानप्ररूपणा । ततोऽनन्तरोपनिधा । ततः परम्परोपनिधा । ततो वृद्धिवरूपणा । ततः समयप्ररूपणा । ततो जीवानामल्पबहुत्वप्ररूपणेति ॥ ५॥ तारिसा वीरियअविभागपलिच्छेया एक्केक्कमि जीवप्पदेसे केवतिता तं णिरूवणत्थं भण्णतिपण्णाछेयणछिन्ना लोगासंखेज्जगप्पएससमा। अविभागा एकेके होंति पएसे जहन्नेणं ॥ ६ ॥ (चू०) एतेसु च्छेयणेसु पण्णाच्छेदणच्छिण्णाणं गहणं । 'पण्ण'त्ति-बुद्धी णाणं घा। ताए पण्णाए च्छिज्जमाणा छिण्णा वीरियअविभागा। ते किं पमाणा तं णिरूवणत्थं भण्णइ-'लोगासंखेजगप्पदेससम'त्ति । असंखेजाणं लोगाणं जावतिया आगासपदेसा तेत्तिया वीरियअविभागपलिच्छेया 'अविभागा एक्केक्के होंत्ति पएस' त्ति-एक्केक्के जीवपएसे भवंति जहण्णेणं, उक्कोसेण विणियमादेव असंखेजलोगागासपदेसमेत्ता भवंति । एगम्मि जीवप्पदेसे जे जहण्णगा वीरियअविभागपलिच्छेया तेहिंतो वीरियअविभागपलिच्छेएहितो एगंमि चेव जीवपदेसे उक्कोसगा वीरियअविभागपलिच्छेया असंखेजगुणा । अविभागपलिच्छेदपरूवणा भणिया ॥६॥ ( (म०) ते चाविभागा एकैकस्मिन् जीवपदेशे यावन्तो भवन्ति तावत आह-'पण्णेति । प्रज्ञाच्छेदनकेन छिन्माः सन्तो ये वीर्य రంగుంటుందని
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy