________________
बन्धनकरणे योगप्ररू.
॥२३॥
CCC
कर्मप्रकृतिः
मिति चेम, औदारिकादिवर्गणाग्रहणाद्याश्रयस्य वीर्यस्यैवात्राधिकृतत्वात, तदुत्कर्षे च कार्यद्रव्यनैकव्यस्यैव हेतुत्वात्, एकप्रदेशा हिता ग्रहणादिगोचरमायान्ति, ततो येषु प्रदेशेषु ताः साक्षात्सनिहितास्तेषु तद्ग्रहणादिवीर्योत्कर्षः, परम्परासमिहितेषु तु तदपकों, बामप्रयत्तस्य तदवयवावच्छिन्नोत्कर्षे तु तदवयवावच्छिन्नक्रियाविशेवेच्छादिनियामक, प्रदेशान्तरेषु तद्वैषम्ये च तत्सम्बन्धवैषम्यमिति न कोऽपि दोष इति यथागर्म भावनीयम्, कृतं प्रसङ्गेन ॥४॥
सजोगिस्स करणवीरियं भवतीति तस्स परूवणा कीरइत्ति । किं कारणं? भपणइ-संसारत्थाणं सव्वजीवाणं जहण्णुक्कोसजोगजाणणत्थं भण्णति । तस्स इमे अत्याहिगारा, तं जहा
अविभागवग्गफडगअंतरठाणं अणंतरोवणिहा। जोगे परंपरावड़िसमयजीवप्पबहुगं च ॥५॥ (८०)--अविभागपलिच्छेयपरूवणा, वग्गणापरूवणा, फडुगपरूवणा, अंतरपरूवणा, जोगट्ठाणपरूवणा, अणं सरोवणिहा, परंपरोवणिहा, वुडिपरूवणा, समयपरूवणा, जीवसमुष्टाहारो(रे) दोण्ह वि अप्पाबहुगं ति। अविभाग
पलिच्छेओ णाम नत्थि विभागोजस्स सोअविभागपलिच्छेओ, सजोगिस्स करणवीरियं बुद्धीए छिज्जमाणं २ जाहे ICT विभागं णो हब्वमागच्छति ताहे अविभागपलिच्छेदोत्तिवावीरियपरमाणुत्तिवा भावपरमाणुत्तिवा एगट्ठा ॥५॥
(म०)-तदेवं वीर्य प्रतिपाद्य सम्प्रत्यस्यैव जघन्याजघन्योत्कृष्टानुत्कृष्टत्वपरिज्ञापनाय प्ररूपणां चिकीर्षुरिमानाधिकारानाह'अविभागे ति । योगे-योगविषये प्रथमतोऽविभागप्ररूपणा कार्या १॥ ततो वर्गणाप्ररूपणा२। ततः स्पर्धकस्य प्ररूपणा ३ । तदनन्त17 रमन्तरप्ररूपणा ४। ततः स्थानप्ररूपणा ५। ततोऽनन्तरोपनिधा ६। ततः परम्परोपनिधा ७। तदनन्तरं वृद्धिप्ररूपणा ८। ततः समयप्ररू
॥२३॥