SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४४॥ aas णादिपरूवणा य । तत्थ मूलठिति सादि अणादि य परूवणत्थं भण्णइ मूल ठिई अजन्ना मोहस्स चउव्विहा तिहा सेसा । वेयणियाऊण दुहा सेसविगप्पा च सव्वासिं ॥३०॥ ( च० ) - मूलपगतीणं ठिति मूलट्ठिति, ताए मूलपगतिद्वितीए अजहण्णा उदीरणा मोहणीयस्स चउव्विहा । केयं ? भण्णइ - जहणिया द्वितिउदीरणा सुहुमरागस्स समयावलियसेसे वहमाणस्स उवसामगस्स वा होति । तं मोत्तॄण सेसा सव्वा अजहण्णा ठितीउदीरणा । उवसंतकसायस्स उदीरणा य णत्थि । ततो परिवडमाणस्स अ| जहण्णगद्वितीए उदीरणा सादिया, तं ठाणमपत्त पुत्र्वस्स अणादिया ठितीउदीरणा, धुवाधुवा पुत्रवृत्ता । 'तिहा सेस' |त्ति - णाणावरणदंसणावरणणामगोयअंतराइयाणं एतेसिं पंचन्हं अजहणिया ठितिउदीरणा अणादियधुवाधुव इति तिहा । कहं ? भण्णइ - णाणावरणदंसणावरण अंतरादीयाणं खीणकसायस्स समयाहियावलिय से से जहणिया ठितिउदीरणा होइ । साय सादितअधुवा । तं मोत्तृण सेसा (अ) जहण्णा दितीउदीरणा । अजहण्णाए आदि णत्थि, धुवोदीरणात्ताउ, धुवाधुवा पुव्युत्ता । णामगोयाणं सजोगिकेवलिस्स चरिमसमए जहग्णिया ठितीउदीरणा, साय सादिया अधुवा । तं मोत्तृण सेसा सव्वा अजहण्णा । अजण्णाए द्वितीउदीरणाए आदि णत्थि, धुवोदीरणत्तातो, धुवाधुवा पुत्र्वृत्ता । 'वेयणीयाऊण दुहत्ति-वेयाणियआऊण सादिगअधुवमिति दुविहा भवति । कहं ? भण्णइवेयणियस्स जहण्णिया द्वितीउदीरणा एगिंदियस्स सव्वखुड्डगट्ठितिसंकम्मियस्स लब्भइ ततो अजहण्णट्टितिं उदीरेति, पुणो जणं जातित्ति सादिता अधुवा य । आउगस्स अंते ठितीउदीरणा नियमा स्थित्युदी रणा ॥४४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy