SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ ROAD नमोत्थु णं समणस्स भगवओ महावीरस्स। सिद्धान्तकोविदसुविहिताचार्यश्रीविजयदानसुरीश्वरगुरुभ्यो नः। कर्मप्रकृतौ उपशमनाकरणम् । इयाणि उवसामणाकरणं भण्णइ। तस्स इमे अत्याहिगारा । तंजहा-पढमसम्मतस्स उप्पायणा, देसविरतिलम्भो, अणंताणुबन्धिविसंजोयणा, दंसणमोहक्खवणा, दसणमोहस्स उवसामणा, (चरितमोहस्स उवसामणा,) देशोपसमणावि सभेदा । उवसामणाकरणभेयदरिसणत्थं मज्झमंगलनिमित्तं च भण्णइकरणकयाऽकरणावि य दुविहा उवसामणत्थ बिइयाए । अकरणअणुइन्नाए अणुओगधरे पणिवयामि ॥१॥ (चू०)-'करणकय'त्ति-करणोवसमणा, अकरणकय'त्ति-अकरणोवसामणा दुविहा उवसामणत्थ । बितियाए | अकरणअणुइन्नाए'त्ति-बितिया अकरणोपसमणा तीसे दुवे नामधिजाणि-अकरणोपसमणा अणुदिनोपसमणा | य, ताते अकरणोपसमणाते 'अणुओगधरे पणिवयामि'त्ति-किं भणियं होति ? करणं क्रिया, ताए विणा जा पउवसामणा अकरणोवसामणा, गिरनदीपाषाणवदृसंसारत्थस्स जीवस्स वेदनादिभिःकारणैरूपशांतता भवति, 8 सा अकरणोपसामणा, ताते अणुओगो वोच्छिन्नो, तो तं अजाणतो आयरिओ जाणतस्स नमोक्कारं करेति । DISEDICE HD G
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy