________________
पणा.
उक्कोसगसंखेजगतुल्लाणि अंतरंतरे संखेजभागवडिहाणाणि अतीताणि । तेसिं संखेजभागवडिट्ठाणाणं अंतरे) कर्मप्रकृतिः जतिता हाणा ते सव्वे संखेजभागवड्डिट्ठाणा लन्भंति एगेण ठाणेण ऊणा, उक्कोससंखेज्जतिम संखेजभागवड्डि-५
| अनुभाग
बन्धपरूहाणं संखेजगुणं भवतित्ति काउं, तेण ऊणहाणा। संखेजभागवडिहाणाणं जावतितं एक्कं अंतरं तारिसाणि अंत-13 |राणि उक्कोससंखेजमतुल्लाणित्ति काउं असंखेजभागवभिट्टाणाहिंतो संखेजभागवट्टिाणाणि संखिजगुणाणि । तितो संखेजगुणवडिट्ठाणाणि संखेजगुणाणि । किं कारणं ? भण्णइ-संखेजतिभागभहिगस्स हिडिल्लातो
अणंतरातो ठाणातो उक्कोससंखेजगतुल्लाणि अंतरंतरे उद्विताणि संखेजभागवड्डिट्ठाणाणि गंतूणं दुगुणं साहितं दिढ । पुणो ततिताणि चेव हाणाणि गंतृणं सातिरेगतिगुणं भवति, एवं चउगुणं, एवं उक्कोससंखेजगतुल्ला|णि दुगुणादीणि वड्डिट्ठाणाणं अंतराणि लद्धाणि, तस्स अंतिम संखेजगुणन्भहिगं ठाणं जहण्णगसंखेजगुणं भव| ति। तम्हा संखेजगुणवड्डिट्ठाणाणि संखेनभागवडिहाणेहिंतो संखेजगुणाणि । ततो असंखेजगुणवड्डिठ्ठाणाणि असंखेजगुणाणि । किं कारण ? भण्णति-ततो परतो सव्वाणि अणंतभागवड्डी असंखेजभागवड्डी संखेजभागवड्डी
संखेजगुणवड्डी असंखेज़गुणवडिहाणाणि य असंखेजगुणवडिठ्ठाणाणि लब्भंति । तम्हा संखेजगुणवडिट्ठाणेहिंतो CH असंखेजगुणवडिठ्ठाणाणि असंखेजगुणाणि । ततो अणंतगुणवभिट्टाणाणि असंखेजगुणाणि । किं कारणं ? भण्ण
||१०७|| इ-पढमिल्लातो अणतगुणवड्डिट्ठाणातो आढवेत्तु उवरिल्ला हाणा सब्वे अणंतगुणवड्डिटाणा लब्भंति । तेण कारपण असंखेजगुणवडिठाणगेहिंतो अणंतगुणवडिहाणा असंखेजगुणा । अप्पबहुगं भणितं । अज्झवसाणट्ठाणा
Lai sasaracas