SearchBrowseAboutContactDonate
Page Preview
Page 1251
Loading...
Download File
Download File
Page Text
________________ SCORRORE कर्मप्रकृतिः __(उ०)-यासां प्रकृतीनां संक्रमकाले उदयोऽपि विद्यते संक्रमत एव चोत्कृष्टं स्थितिसत्कर्म प्राप्यते न बन्धतस्तासां संक्रमतो || दीर्घाणामुदयसंक्रमोत्कृष्टानां मनुजगतिसातवेदनीयसम्यक्त्वस्थिरशुभसुभगसुस्वरादेययशःकीर्तिनवनोकषायप्रशस्तविहायोगतिपथम- सत्ता स्थिति॥४५॥ संहननपञ्चकप्रथमसंस्थानपञ्चकोचैर्गोत्रलक्षणानां त्रिंशत् प्रकृतीनां य आगमः संक्रमेणावलिकाद्विकहीन उत्कृष्टस्थितिसमागमः स सत्कर्म आवलिकयोदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म । इदमुक्तं भवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बध्नाति । तच्च स्वामित्वं बद्धवा सातं बधुं लग्नः, असातवेदनीयं च बन्धावलिकातीतं सदावलिकात उपरितनं सकलमप्यावलिकादिकहीनत्रिंशत्सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म तस्मिन् सातवेदनीये वेद्यमाने बध्यमाने चोदयावलिकाया उपरिष्टात्संक्रमयति, ततस्तयोदयावलिकया | सहितः-संक्रमद्वारकावलिकाद्विकहीनोत्कृष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसस्कर्म, एवमन्यासामप्युदयसंक्रमोत्कृष्टानामावलिकाद्विकहीनस्वस्वसजातीयोत्कृष्टस्थितिसमागमप्रमाणमुदयावलिकासहितमुत्कृष्टस्थितिसत्कर्म भावनीयम् । सम्यक्त्वस्य पुनरन्त| मुहत्तोंनोत्कृष्टस्थितिसमागमप्रमाणमुदयावलिकासहितमुत्कृष्टं स्थितिसत्कर्म द्रष्टव्यं, यतो मिथ्यात्वस्योत्कृष्टां स्थिति बद्धा ततोऽन्त४ा मुहूर्त मिथ्यात्व एव स्थित्वा सम्यक्त्वं प्रतिपद्यते, तत्प्रतिपत्तौ च सत्यां मिथ्यात्वस्योत्कृष्टां स्थितिमावलिकात उपरितनीमपि सङ्ख्ययाऽन्तर्मुहत्तोनसप्ततिसागरोपमकोटाकोटिप्रमाणां सकलामपि सम्यक्त्वे उदयावलिकात उपरि संक्रमयति, ततोऽन्तमहत्तोंन एवो-11 त्कृष्टस्थितिसमागम उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्ट स्थितिसत्कर्म। . तथा यासां प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते न च संक्रमकाले उदयोऽस्ति तासामनुदयानामनुदयसंक्रमोत्कृष्टानां ॥४५॥ देवगतिदेवानुपूर्वीसम्पमिथ्यात्वाहारकसप्तकमनुजानुपूर्वीद्वित्रिचतुरिन्द्रिय जातिसूक्ष्मसाधारणापर्याप्ततीर्थकरलक्षणानामष्टादशानां संक्र DICTODAY
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy