________________
A SZER
एयं छप्पण्णं सजोगिकेवली ओरालियकायओगे वट्टमाणो उदीरेति । परघायउस्सासपसत्थविहायगतिसुस्सरसहिता तेवण्णा सत्तावण्णा होति एयं सत्तावण्णं तित्थगरो उरालियसरीरे वट्टमाणो उदीरेति । सत्तावण्णाए वइजोगे णिरुद्वे छप्पण्णा होइ । ततो उसासे निरुद्वे पणपण्णा होइ । इयाणि अतित्थकर केवलिस्स छप्पण्णाउ | वइजोगे णिरुद्वे पणपण्णा होति वइविरहिता । ततो पण्णपण्णातो उसासे निरुद्वे चउप्पण्णा होइ उस्मासनामरहिया । गओ केवली ।
इयाणि एगिंदियाण पंच उदीरणा ठाणा । तं जहा बायाला पण्णा एकापण्णा बावण्णा तेवण्णा । तत्थ बायाला - तिरियगति एगिंदियजाती तिरियाणुपुत्र्वी थावरं बायरसुहुमाण एगयरं, पज्जत्तापजत्ताण एगयरं, दूभगं, अणादिज्जं, जसाजसाण एगयरं, एयाणि णव धुवोदीरणाए सहिया होनि बायालीसा । एत्थ पंच भंगा- बायरसुहुमेहिं पज्जत्तापज्जत्तेहिं अजसेण य चत्तारि भंगा, बायरपजत्तगा जसेणं एगो भंगो। ततो बायालातो सरीरत्थ|स्स आणुपुच्वि अवणेत्तुरालियसत्तगं अङ्गोवङ्गरहितं हुण्डं संठाणं, उवघाय, पत्तेयसाहारणा एगयरं एतेण य सहिया एगचत्ताल पण्णासा होति । एत्थ दस भंगा। तत्थ बादरपजत्तगपत्तेयसाहारणजसाजसेहिं चत्तारि पण्णासातो। बायरअपजत्तगपत्तेयसाहारण अजसेहिं दोणि पण्णासाो । सुहुमपज्जत्तापज्जत्तेण पत्तेयसाहा| रणअजसेहिं चत्तारि पण्णासातो। सव्वग्गं दस । बादरवाउक्काइयस्स य वेउव्वियस्स सच्चेव पण्णासा ओरालियछक्करहिया वेउच्वियछक्कसहिया पण्णासा होति । एत्थ एगो भंगो बायर पज्जत्तपत्तेयअज सेणेवं । सव्वग्गं