SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः प्रकृत्युदी रणा ॥२२॥ एगवियाला पण्णाइसत्तपण्णत्ति गुणिसु नामस्स । नव सत्त तिन्नि अटु य छप्पंच य अप्पमत्ते दो ॥२५।। एगं पंचसु एक्कम्मि अट्ठ ट्ठाणक्कमेण भंगा वि । एक्कग तीसेक्कारस इगवीस सवार तिसए य ॥२६॥ इगवीसा छच्च सया छहिअहिया नवसया य एगहिया। अउणुत्तराणि चउदस सयाणि गुणनउइ पंचसया ॥3 (चू०)—'एगबियाला पण्णादिसत्तपण्णत्ति' एते ठाणा भणिया। तत्थ णामस्स उदीरणाठाणाइं। तंजहाइगयाला बायाला पण्णासा एकपण्णा बापण्णा तेपण्णा चउपण्णा पण्णपण्णा छपण्णा सत्तावण्णा देति । तत्थ इगयाला-तेजतिगसत्तगंवण्णातिवीस अगुरुलहुगं थिरगं अधिर सुभासुभणिमेणमिति। एतेसिं तेत्तीसाए धुवोदीरणा । ततो मणुयगति पंचिंदियजाति तसं बायर पज्जत्तगं सुभ आदिज जसकित्ती चेव । ताहिं अट्ठहिं तेत्तीसाए पक्वित्तेहिं होइ इयालिसा । एयं एयालीसं सजोगिकेवली समोहाए कम्मदिगकायजोगे वट्टमाणो उदीरेति । एसो चेव इतालीस तीत्थकरसहिता बायालीसा होति । तंपि तित्थगरो तहेव सम्मोहेउ उदीरेइ । ओरालियंसत्तगं, छण्हं संठाणाणं एगयरं, वज्जतिसभणारायसंघयणं, उवघायपत्तेयमिति एयाणि एक्कारस एक्काचत्तालीसाए 3 होति बावण्णा । एवं बावण्णा सजोगिकेवलि समोहातोरालियमीसकायजोगे वट्टमाणो उदीरेति । एसा चेव यावण्णा तित्थगरसहिता तेवण्णा होति। णवरि संठाणं समचउरंसं तित्थकरो तहेव समोहेउ उदीरेइ। पराघाय उस्सास पसत्थापसत्यविहायपगतीणं एगयरेण सुस्सरदुस्सराणं एगयरेणं सहिता वावण्णा छप्पण्णा होति। ReceneGENDING ॥२२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy