________________
कर्मप्रकृतिः
प्रकृत्युदी
रणा
॥२२॥
एगवियाला पण्णाइसत्तपण्णत्ति गुणिसु नामस्स । नव सत्त तिन्नि अटु य छप्पंच य अप्पमत्ते दो ॥२५।। एगं पंचसु एक्कम्मि अट्ठ ट्ठाणक्कमेण भंगा वि । एक्कग तीसेक्कारस इगवीस सवार तिसए य ॥२६॥ इगवीसा छच्च सया छहिअहिया नवसया य एगहिया। अउणुत्तराणि चउदस सयाणि गुणनउइ पंचसया ॥3
(चू०)—'एगबियाला पण्णादिसत्तपण्णत्ति' एते ठाणा भणिया। तत्थ णामस्स उदीरणाठाणाइं। तंजहाइगयाला बायाला पण्णासा एकपण्णा बापण्णा तेपण्णा चउपण्णा पण्णपण्णा छपण्णा सत्तावण्णा देति । तत्थ इगयाला-तेजतिगसत्तगंवण्णातिवीस अगुरुलहुगं थिरगं अधिर सुभासुभणिमेणमिति। एतेसिं तेत्तीसाए धुवोदीरणा । ततो मणुयगति पंचिंदियजाति तसं बायर पज्जत्तगं सुभ आदिज जसकित्ती चेव । ताहिं अट्ठहिं तेत्तीसाए पक्वित्तेहिं होइ इयालिसा । एयं एयालीसं सजोगिकेवली समोहाए कम्मदिगकायजोगे वट्टमाणो उदीरेति । एसो चेव इतालीस तीत्थकरसहिता बायालीसा होति । तंपि तित्थगरो तहेव सम्मोहेउ उदीरेइ । ओरालियंसत्तगं, छण्हं संठाणाणं एगयरं, वज्जतिसभणारायसंघयणं, उवघायपत्तेयमिति एयाणि एक्कारस एक्काचत्तालीसाए 3 होति बावण्णा । एवं बावण्णा सजोगिकेवलि समोहातोरालियमीसकायजोगे वट्टमाणो उदीरेति । एसा चेव यावण्णा तित्थगरसहिता तेवण्णा होति। णवरि संठाणं समचउरंसं तित्थकरो तहेव समोहेउ उदीरेइ। पराघाय उस्सास पसत्थापसत्यविहायपगतीणं एगयरेण सुस्सरदुस्सराणं एगयरेणं सहिता वावण्णा छप्पण्णा होति।
ReceneGENDING
॥२२॥