SearchBrowseAboutContactDonate
Page Preview
Page 1064
Loading...
Download File
Download File
Page Text
________________ स्थितिघातसहस्राणि अत्रापि प्रथमसमयतः पूर्ववत् ५ पदार्थाः प्रवर्तन्ते । (परमस्य प्रथमसमये पञ्चसंग्रहमतेन बन्धः सत्ता च अन्तः को. को, सागरप्रमाणा, कर्मप्रकृतिमतेन बन्धः ० कोटिसागरप्रमाणः सत्ता स्वन्तःको. को. प्रमाणा । -० ययपि प्रागुक्तेश्वपि करणेष्वेतावान् बन्ध एतावदेव सत्कर्म सदा कर्मणां प्राप्तते, तथाप्यत्र बन्धसत्कर्मणी तदपेक्षया संख्येयगुणहीने द्रष्टव्ये इति विशेषः । सोऽ-०पि बन्धः पूर्वक्रमेण हानि गच्छति) अत्र सागरोपमसहस्रपृथक्त्वः स्थितिबन्धः(अकर्मणाम्) ०००००००००००००००००० अत्रासंक्षिपञ्चे. तुल्यस्थि. बन्धः । अत्र चतुरिन्द्रियतुल्यस्थितिबन्धः । शेषोऽवतिष्ठते। अनिवृत्तिसंख्येया भागाः । इत ऊमेक एव भागःस्थि० घा० पृथ० स्थि० घा०पृथ० स्थि० घा०पृ० स्थि० घा० पृ० | स्थि० ब० स० । अत्र त्रीन्दियतुल्यस्थितिबन्धः । ००० अत्र द्वीन्द्रियतुल्यस्थितिबन्धः। . अौकेन्द्रियतुल्यस्थितिबन्धः । इतः प्रारभ्य ७ कर्मणां यस्य कर्मणः पल्यो. मात्रस्थिा बन्धः तस्यान्यस्थि. बन्धः संख्ये. गु. हीनः, शेषाण. पूर्ववत् । अत्र सत्कर्मापेक्षयाल्पबहुत्वंGOOGODDROID
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy