________________
उपशमनाकरणम्
चारित्रमोहोपशमना
॥४२॥
INDIAMONDODARACT
॥ चारित्रमोहस्य सर्वोपशमनानुक्रमः ॥
(पुंवेदसंज्वलेनक्रोधोदयाभ्याम) प्रस्थापकः-उपशमसम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिा । प्ररूपणा स्वधोमुखी
कार्या । संक्षार्थः-सं० व० संख्येयानि वर्षाणि । शेषवर्ज-प्रथमस्थितेश्वरमावलिकासमयोनाबलिकाद्विकेन बद्धं दलिकं च वजयित्वा। .
-स्थितिघातसहस्राणि । ०°°' इत्यत्र बिन्तवस्तदावारककर्मोदयसूचकाः, तदधस्तन्यो रेखास्तु स्थितिघा
तसूचनार्थम् । क्रियाक्रमः
अतोऽन्यस्थितिबन्धः । (पल्यसंख्येयभागहीनक्रमेण)
विशुद्धिः (अन्त९०)
७ म गुण स्था न म् |
य था प्रवृत्तम् (अन्तर्मु)
अत्र प्रथमसमयादारभ्य स्थितिघातादि ५ पदार्था युगपत् प्रवर्तन्ते।
८
अत्र निद्राप्रचलयोर्बन्धविच्छेदः ।
म
००००००००००००००००००००००००००००
गु
सं
अ तमाभागः
ख्ये पू
या १ संख्येय स्थि० घातसहस्राणि |
र्षे भा गाः
क (अन्तर्मु)
र स्थितिखण्डपृथकतानि
ण
ण
स्था
अत्र देव२ पञ्चेश्वर ते.का०-समच०वर्णादि ४-अगु०-उप०-परा०-उश्वासत्रस ९-सुभग०-निर्माण-जिन-आहा० २-इति ३० प्रकृतीनां बन्धविच्छेदः।
न
म्
म
अत्र चरमसमये हास्यरतिभयकुत्सानां बन्धविच्छेदः। हास्यषटकस्योदयविच्छेदः, सर्वेषां देशोप.-निध.-निकाचनाया अपि विच्छेदः ।
कर्मप्रकृतिः
Mean