________________
कर्मप्रकृतिः
॥१६॥
ASIGDISCRes
यावद्यावन्तः समयास्तावत्प्रमाणानि स्थितिस्थानानि भवन्ति । तानि च स्थितिस्थानानि सूक्ष्मस्यापर्याप्तस्य सर्वस्तोकानि । तेभ्यो
स्थितिऽपर्याप्तबादरस्य संख्येयगुणानि । तेभ्योऽपि सूक्ष्मपर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि बादरपर्याप्तस्य संख्येयगुणानि । एतानि च
बन्धप्ररूपल्योपमासंख्येयभागगतसमयप्रमाणानि द्रष्टव्यानि । ततोऽपर्याप्तद्वीन्द्रियस्यासंख्येयगुणानि । कुत? इति चेद्, उच्यते-द्वीन्द्रियाणा
पणा. | मपर्याप्तानां स्थितिस्थानानि पल्योपमसंख्येयभागगतसमयप्रमाणानि पाश्चात्यानि च पल्योपमासंख्येयभागगतसमयप्रमाणानि, ततः | पाश्चात्येभ्योऽमृन्यसंख्येयगुणान्येव भवन्ति । तेभ्योऽपि द्वीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि संख्येयगुणानि । तेभ्यस्त्रीन्द्रियस्यापर्याप्तस्य, तेभ्योऽपि त्रीन्द्रियस्य पर्याप्तस्य । तेभ्यश्चतुरिन्द्रियस्यापर्याप्तस्य । तेभ्योऽपि तस्यैव पर्याप्तस्य । तेभ्योऽसंज्ञिपश्चेन्द्रिय| स्यापर्याप्तस्य । तेभ्योऽपि तस्यव पर्याप्तस्य । तेभ्यः संज्ञिपश्चेन्द्रियस्यापर्याप्तस्य । तेभ्योऽपि तस्यैव पर्याप्तस्य क्रमेण संख्येयगुणानि । Vा'असमत्तियर' त्ति-असमाप्तानाम्-अपर्याप्तानामितरेषां च-पर्याप्तानां बादरादीनां स्थितिस्थानानि क्रमात्संख्येयगुणानीत्यन्वयः।
नवरं द्वीन्द्रियादौ-द्वीन्द्रियप्रथमभेदेऽपर्याप्तरूपे स्थितिस्थानान्येकेन्द्रियाणामभिधाय तेभ्योऽसंख्येयगुणानि वक्तव्यानि, एतच्च भावितं पाक् । संक्लेशाश्च सर्वत्र सर्वेषु स्थानेष्वसंख्येयगुणा वक्तव्याः आस्तां द्वीन्द्रियस्य प्रथमभेदे स्थितिस्थानान्यसंख्येयगुणा
॥१६२॥ नीति चार्थः । तथाहि-सूक्ष्मस्यापर्याप्तस्य संक्लेशस्थानानि सर्वस्तोकानि । तेभ्योऽपर्याप्तबादरस्यासंख्येयगुणानि । तेभ्यः पर्याप्तमूक्ष्मवादरापर्याप्तपर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चन्द्रियाणां यथोत्तरमसंख्येयगुणानि । सर्वत्रापि संक्लेशस्थानानामसंख्येयगुणत्वे का युक्तिः?इति चेत्, उच्यते-इह सूक्ष्मस्यापर्याप्तस्य जघन्यस्थितिबन्धारम्भे यानि संक्लेशस्थानानि तेभ्यः प्रतिसमयमुत्तरोत्तरस्थितिषु विशेषाधिकानि भवन्ति । तानि तदुत्कृष्टस्थितिबन्धारम्भेऽसंख्येयगुणानि लभ्यन्ते । एवं च यदि सूक्ष्मापर्याप्त-IST
CARRICCRICAENSION PICS