________________
द्वितीयस्थितिकंडक युगपत् त्रुटति (अन्तर्मुहर्त्तन)
प्रथमं स्थितिकंडक युगपत् त्रुटति . (अन्तर्मुहत्तन)
पके०प्रायोग्या जघस्थितिः
सर्वोत्कृष्टा स्थितिः
HDCARTOOGOTOS
००००००००००००००००००००००००००००००००००० प० असं० भा० प०असं० भा० मानं कंडक नैरन्तर्येण लभ्यमाना स्थितिः
घात्यमानमन्तमुहर्तनयुगपत्
घातितं भवति क्षपकानां क्षपणप्रायोग्योद्वलनप्रायोग्या वा स्थितिः ( एकेन्द्रिय जघन्य स्थितेरधस्तनी) सान्तरनिरन्तरा अत्र प्रथमस्थितिकंडकघाते निरन्तरा ५९ तः ५६ सान्तरा ५५ तः ४६
४५ तः ४२ , ४१ तः ३२
३१ तः २८ , २७ तः १८ च०
१७ तः १४, १३ तः४ चरमोदयाव० ३ तः १
वि समतं अंतोमुहुत्तकालप्पमाणमेत ट्ठितिविसेसा लब्भंति । हिटिमो वि दुसहितो निरंतरक्खतो,उवरिखंडगं छेउं संतरक्खतो जाव आवलिगा वि समए समए खीयमाणा जाव एगा हिती। एवं संतहाणाणं भेया जाणियव्वा ॥२०॥
26CCARRORSMOD