SearchBrowseAboutContactDonate
Page Preview
Page 1258
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्थितिकंडक युगपत् त्रुटति (अन्तर्मुहर्त्तन) प्रथमं स्थितिकंडक युगपत् त्रुटति . (अन्तर्मुहत्तन) पके०प्रायोग्या जघस्थितिः सर्वोत्कृष्टा स्थितिः HDCARTOOGOTOS ००००००००००००००००००००००००००००००००००० प० असं० भा० प०असं० भा० मानं कंडक नैरन्तर्येण लभ्यमाना स्थितिः घात्यमानमन्तमुहर्तनयुगपत् घातितं भवति क्षपकानां क्षपणप्रायोग्योद्वलनप्रायोग्या वा स्थितिः ( एकेन्द्रिय जघन्य स्थितेरधस्तनी) सान्तरनिरन्तरा अत्र प्रथमस्थितिकंडकघाते निरन्तरा ५९ तः ५६ सान्तरा ५५ तः ४६ ४५ तः ४२ , ४१ तः ३२ ३१ तः २८ , २७ तः १८ च० १७ तः १४, १३ तः४ चरमोदयाव० ३ तः १ वि समतं अंतोमुहुत्तकालप्पमाणमेत ट्ठितिविसेसा लब्भंति । हिटिमो वि दुसहितो निरंतरक्खतो,उवरिखंडगं छेउं संतरक्खतो जाव आवलिगा वि समए समए खीयमाणा जाव एगा हिती। एवं संतहाणाणं भेया जाणियव्वा ॥२०॥ 26CCARRORSMOD
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy