________________
अनिवृत्तिकरणे च प्रविष्टः सन् प्रागुक्तस्वरूपेणोद्वलनासंक्रमेण निरवशेषान् विनाशयति । किन्त्वधस्तादावलिकामानं मुञ्चति । तदपि कर्मप्रकृतिःच स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति । ततोऽन्तर्मुहूर्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणां स्थितिघातरसघातगुण- | उपशमनाश्रेणयो न भवन्ति, किन्तु स्वभावस्थ एव भवति ॥३१॥
करणम् ॥२४॥
(उ०)-तदेवमुक्तो देशविरतिसर्वविरतिलाभः,अधुनाऽनन्नानुबन्धिनां विसंयोजना प्रतिपाद्यते । अथ चारित्रमोहनीयोपशमनाभिधाने|ऽधिकृतेऽस्या अभिधानमसङ्गतमिति चेन्न, यश्चारित्रमोहनीयमुपशमयितुमारभते सोऽवश्यमनन्तानुबन्धिनो विसंयोजयतीति तद्विसंयोज
अनन्तानु| नाया इहावश्यवक्तव्यत्वात् । प्रतिज्ञातविधिमेवाह-चतुर्गतिका नैरयिकतिर्यअनुष्यदेवाः पर्याप्ताः सर्वाभिः पर्याप्तिभिः त्रयोऽप्यविरतदेश
बन्धिविसंविरतसर्वविरता अनन्तानुबन्धिनो विसंयोजयन्ति-विनाशयन्ति । तत्राविरतसम्यग्दृष्टयश्चतुगतिकाः, देशविरतास्तिर्यमनुष्या एव, योजना | सर्वविरतास्तु मनुष्या एव । किंविशिष्टाः सन्तो विसंयोजयन्तीत्याह-करणैत्रिभिः सहिताः, करणत्रयवक्तव्यता च यथा सम्यक्त्वो| त्पादनाधिकारे प्रोक्ता तथेवेहापि वक्तव्या । नवरमिहान्तरकरणं न वक्तव्यं, तदभावादुपशमोऽपि न वक्तव्यः। वाशब्दोऽप्यर्थः । इत्यक्ष-12 रार्थः । भावार्थस्त्वयम्-अनन्तानुबन्धिनां क्षपणाय प्रवृत्तो यथाप्रवृत्तादीनि त्रीणि करणानि प्राग्वत् करोति, नवरमिहापूर्वकरणे प्रथमसमयादेवारभ्यानन्तानुबन्धिनां गुणसंक्रमोऽपि वक्तव्पः । तथाहि-अपूर्वकरणस्य प्रथमसमयेऽनन्तानुवन्धिनां दलिकं शेषकपायरूपपरप्रकृतौ स्तोकं संक्रमयति, ततो द्वितीयसमयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणं, एवं तावद्वाच्यं यावदपूर्वकरणचर
मसमयः, एष गुणसंक्रमः । एष च प्रथमस्थितिखण्डस्य स्थित्यपेक्षया वृहत्तरस्य द्वितीयादिस्थितिखण्डानां च विशेषविशेषहीनानां यद् | १५ ॥२४॥ १८ घातनं तेन निष्पनो य उद्वलनासंक्रमस्तदनुविद्धो द्रष्टव्यः । तदनेनोद्वलनासंक्रमानुविद्धन गुणसंक्रमेणापूर्वकरणेऽनन्तानुबन्धिनः शेष
ADHISMOCRACK