SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ d ला पति तिः कामेण विच्छिन्नकम्मपयडिमहागंत्थत्थसंबोहणत्थं आरद्धं आयरिएणं तग्गुणणामगं कम्मपयडी संगहणी णाम पगरणं । एतेण संबं- मंगलादिक धपओयणेणाहिगयं तं अणुवक्खाइस्सामि । तस्साइमा गाहा तित्थकरगुणत्थुइपणामपरा पगरणपिण्डत्थनिसत्था (२) आ० श्रीमलय०I प्रणम्य कर्मद्रुमचक्रनेमि, नमत्सुराधीशमरिष्टनेमिम् । कर्मप्रकृत्याः कियतां पदानां, सुखावबोधाय करोमि टीकाम् ॥१॥ अयं गुणधूर्णिकृतः समग्रो, यदस्मदादिर्वदतीह किश्चित् । उपाधिसंपर्कवशाद्विशेषो, लोकेऽपि दृष्टः स्फटिकोपलस्य ॥ २॥ ___इह शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपुरःसरमेव प्रवर्तन्ते । न चायमाचार्यो न शिष्ट इति शिष्टस- ६ मयपरिपालनाय, तथा श्रेयांसि बहुविनानि भवन्ति, उक्तं च-“श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि | यान्ति विनायकाः ॥१॥” इति, इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्योभृतमतो मा भूदत्र विन इति विनविनायकोपशान्तये चेष्ट| देवतानमस्कारम् । तथा नच प्रेक्षापूर्वकारिणः क्वचिदपि प्रयोजनादिविरहे प्रवर्तन्त इति प्रेक्षावतां प्रवृत्त्यर्थ प्रयोजनादिकं च प्रतिपिपादयिषुरादाविदमाहKa (३) उ०श्रीयशोवि० महोपाध्यायश्री १९ श्रीकल्याणविजयगणिशिष्यमुख्यपंडितश्री ५ श्रीलाभविजय गणिशिष्यशिरोमणिपंडितश्रीश्रीश्रीनयविजयगणिगुरुभ्यो नमः ॥ CGDCDCCX GDSAGRON
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy