SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ऐन्द्री समृद्धिर्यदुपास्तिलभ्या, तं पार्श्वनाथं प्रणिपत्य भक्त्या । व्याख्यातुमीहे सुगुरुप्रसादमासाद्य कर्मप्रकृतिगमीराम् ॥१॥ मलयगिरिगिरां या व्यक्तिरत्रास्ति तस्याः, किमधिकमिति भक्तिर्मेऽधिगन्तुं न दत्ते । वद वदन पवित्रीभावमुद्भाव्य भाव्यः, श्रम इह सफलस्ते नित्यमित्येव वक्ति ॥२॥ इह चूर्णिकृदध्वदर्शकोऽभून्मलयगिरिय॑तनोदकण्टकं तम् । . इति तत्र पदपचारमात्रात्, पथिकस्येव ममास्त्वभीष्टसिद्धिः ॥३॥ इह हि भगवान् शिवशर्मसरिः कर्मप्रकृत्याख्यं प्रकरणमारिप्सुम्रन्थादौ विघ्नविधाताय शिष्टाचारपरिपालनाय च मङ्गलमाचरन् | प्रेक्षावत्मवृत्तयेऽभिधेयप्रयोजनादि प्रतिपादयतिसिद्धं सिद्धत्थसुयं वंदिय णिद्धोयसव्वकम्ममलं । कम्मठ्ठगस्स करणगुदयसंताणि वोच्छामि॥१॥ (१) चू०-पतीए पुव्यद्धेण तित्थगरगुणत्थुइ णमोक्कारो य जहक्कमेण सुणेत्ताणं गोरब्बुप्पायणनिमित्तं मंगलत्थं च । कह एवंविहअसाहारणगुणपुरिसप्पणीयसासणाणुसारिपकरणे सोत्तुमादरो ण कायब्वोत्ति । अहवा सुहासुहफलबीजपरिणाणजणियसिद्धातिगुणत्थुइदारेण पगरणफलस्स *उल्लिंगणा कीरह सव्वपयासस्स तदत्थत्तातो। एवं तित्थगरगुणत्थुइपओयणं वुत्तं । णमोकारो मंगलत्थोत्ति आदिमझावसाणमंगलपरिग्गहियाणि सत्थाणि पदंतभणंतसुणतादीणदीहायुपुरिसगाणि होत्ति अविग्घेण य अवोच्छिण्णसं * प्रकाशनम्
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy