________________
कर्मप्रकृतिः ॥१४६॥
RockSODADITOL
मिथ्यादृष्टरष्टाविंशतिबन्धकस्य द्वे उदयस्थाने त्रिंशदेकत्रिंशच्चेति । एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एकोनत्रिंशद्वन्धकस्यैकोनत्रिंशदात्मकमेकमुदयस्थान, अत्रापि ते एव द्वे सत्तास्थाने । तदेव मेकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने
अविरतौ । इति सर्वसंख्यया षट् ।
नाम्नो सम्प्रत्यविरतसम्यग्दृष्टेबन्धोदयसत्तास्थानानि वाच्यानि। तत्राविरतसम्यग्दृष्टेस्त्रीणि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशच । बन्धोदय | तत्र तिर्यग्मनुष्याणामविरतसम्यग्दृष्टीनां देवगतिप्रायोग्य बध्नतामष्टाविंशतिः, अत्राष्टौ भङ्गाः, ते हि न शेषगतिप्रायोग्यं बध्नन्ति, ISI
सत्तास्था
हिन शपगातप्रायोग्य बनान्त, नानि संवेतेन नरकगतिप्रायोग्याऽष्टाविंशतिर्न लभ्यते । मनुष्याणां देवगतिप्रायोग्यं जिननामसहितं बध्नतामेकोनत्रिंशत् , अत्राप्यष्टौ भङ्गाः ।।
স্বস্ব देवनैरयिकाणां मनुष्यगतिप्रायोग्यं बध्नतामेकोनत्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। तेषामेव मनुष्यगतिप्रायोग्यं जिननामसहितं | | बध्नतां त्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। अष्टावुदयस्थानानि-एकविंशतिः पञ्चविंशत्यादीन्येकत्रिंशदन्तानि च । तत्रैकविंशत्युदयो नैरयिकतियपञ्चेन्द्रियमनुष्यदेवानधिकृत्य क्षायिकसम्यग्दृष्टेः प्राग्बद्धायुष्कस्यैतेषु सर्वेधूत्पादसंभवात् । अविरतसम्यग्दृष्टिरपर्याप्तेषु नोत्पद्यते, तेनापर्याप्तोदयवर्जाः शेषाः सर्वेऽपि भङ्गा ज्ञेयाः, ते च पश्चविंशतिः, तत्र, तिर्यपश्चेन्द्रियान्मनुष्यान् देवाश्चाधिकृत्य प्रत्येकमष्टौ नरयिकानधिकृत्य चैक इति। पञ्चविंशतिसप्तविंशत्युदयौ देवनैरयिकान् वैक्रियतियमनुष्याँश्चाधिकृत्यावसेयौ। तत्र नैरयिकः क्षायिकसम्यग्दृष्टिदकसम्यग्दृष्टिा, देवविविधसम्यग्दृष्टिरपि । उक्तं च सप्ततिकाचूणों-"पणवीससत्तावीसोदया देवनेरइए | वेउब्धियतिरिमणुए य पहुच, णेरड्गा खइगवेयगसम्मद्दिट्टी देवो तिविहसम्महिट्ठी वि ति"। भङ्गा अत्र सर्वेऽप्यात्मीया द्रष्टव्याः । ॥१४६॥ शतकबृहच्चूर्ण्यनुसारेण तु देवोऽपि द्विविधसम्यग्दृष्टिरेच ग्राह्यो भवति, तस्यापर्याप्तस्यौपशभिकसम्यक्त्वनिषेधात् । तथा चIX