SearchBrowseAboutContactDonate
Page Preview
Page 1452
Loading...
Download File
Download File
Page Text
________________ ॐ ideROHDDISRO देवगतिप्रायोग्या, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यां बध्नाति, ततः शेषा उदया नोपपद्यन्ते । तत्र मनुष्यमधिकृत्य 3 त्रिंशदुदये द्वे अपि ९२-८८ सत्तास्थाने । तिर्यपञ्चेन्द्रियानधिकृत्याष्टाशीतिरेव, द्विनवतरुपशमश्रेणीतः प्रतिपात एव लाभात् , तिरश्वा । चोपशमश्रेण्यसंभवात् । एकत्रिंशदुदये त्वष्टाशीतिरेव, यतोऽसौ तिर्यपञ्चन्द्रियाणामेव, न च तेषां द्विनवतिर्घटते । एकोनत्रिंशतं तिर्यपश्चन्द्रियमनुष्यप्रायोग्यां बनतः सप्ताप्युदयस्थानानि, तत्रैकेन्द्रियविकलेन्द्रियतियपश्चेन्द्रियमनुष्यदेवनैरयिकाणां सासादनानां | स्वस्वोदयस्थानेषु वर्तमानानामेकमेव सत्तास्थानमष्टाशीतिः । नवरं मनुष्यस्य त्रिंशदुदये वर्तमानस्योपशमश्रेणीतः प्रतिपततः सासाद| नस्य द्विनवतिः । एवं त्रिंशद्वन्धकस्यापि वाच्यम् । ___अथ सम्यग्मिध्यादृष्टेबन्धोदयसत्तास्थानान्यभिधीयन्ते-तत्र सम्यग्मिथ्यादृष्टद्वै बन्यस्थाने अष्टाविंशतिरेकोनत्रिंशच । तत्र तिर्यग्म नुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ। एकोनत्रिंशन्मनुष्यगतिप्रा-2 | योग्य बनतां देवनैरयिकाणां, तत्राप्यष्टौ भङ्गाः। ते चोभयत्रापि स्थिरास्थिरशुभाशुभयशःकीय॑यशःकीर्तिपदैः, शेषास्तु परावर्तमानाः प्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां बन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते । त्रीण्युदयस्थानानि एकोनविंशत्रिंशदेकत्रिंशच । तत्रैकोनविंशति देवानधिकृत्याष्टो, नैरयिकानधिकृत्य चैक इति सर्वसंख्यया नव भङ्गाः । त्रिंशति तियपञ्चेन्द्रियानधिकृत्य सर्व-| पर्याप्तिपर्याप्तयोग्यानि द्विपञ्चाशदधिकान्येकादश शतानि ११५२। मनुष्यानधिकृत्यापि तावन्त्येव ११५२ भङ्गाः । सर्वसंख्यया त्रयो| विंशतिशतानि चतुरुत्तराणि २३०४ । एकत्रिंशदुदयस्तियपञ्चेन्द्रियानधिकृत्य, तत्र भङ्गा द्विपश्चाशदधिकान्येकादशशतानि ११५२ छ सर्वोदयस्थानभङ्गाश्चतुस्त्रिंशच्छतानि पञ्चषष्टयधिकानि ३४६५ । द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्चेति । अथ संवेध उच्यते-सम्य NANLOKRACTEKernNSOORD
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy