SearchBrowseAboutContactDonate
Page Preview
Page 1454
Loading...
Download File
Download File
Page Text
________________ 249% SỐ CavaScan तत्रोक्तं-"जो उचसम्म हिट्ठी उवसमसेढीप कालं करेइ सो पढमसमए चेव सम्मत्तपुंजं उदयावलिआए छोटूर्ण सम्मत्तपोग्गले | वेपइ, तेण न उचसमसम्मद्दिडी अपज्जत्तगो लब्भइ त्ति" । तचमत्रत्यं केवलिगम्यम् । षड्विंशत्युदयस्तिर्य अनुष्याणां क्षायिकवेदक| सम्यग्दृष्टीनां, औपशमिकसम्यग्दृष्टिश्च तिर्यङ्मनुष्येषु नोत्पद्यते इति त्रिविधदृष्टीनामिति नोक्तं, वेदकसम्यग्दृष्टिता च तिरश्चो द्वाविंश| तिसत्कर्मणो ज्ञेया। अष्टाविंशत्येकोनत्रिंशदुदयौ नैरयिकतिर्यडमनुष्यदेवानाम् । त्रिंशदुदयस्तिर्यपश्चेन्द्रियमनुष्यदेवानाम्, एकत्रिंशदुदयस्तिर्यपञ्चेन्द्रियाणाम् । भङ्गाः स्वीयस्वीयाः सर्वेऽपि द्रष्टव्याः । चत्वारि सत्तास्थानानि त्रिनवतिर्द्विनवतिरेकोननवतिरष्टा शीतिश्च । तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहितामेकत्रिंशतं बट्टा पश्चादविरतसम्यग्दृष्टिदेवो वा जातः तमधिकृत्य |त्रिनवतिः। यस्त्वाहारकं बद्धा परिणामपरावृत्या मिथ्यात्वं गत्वा चतसृगामन्यतमस्यां गतावुत्पन्नस्तस्य तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः। देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि विनवतिः प्राप्यते । एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनाम् । ते हि त्रयोऽपि तीर्थकरनामार्जयन्ति,तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तदग्रहणम् । अष्टाशीतिश्चतुर्गतिकानामविरत| सम्यग्दृष्टीनाम् । अथ संवेध उच्यते-तत्राविरतसम्यग्दृष्टरष्टाविंशतिवन्धकस्याष्टावप्युदयस्थानानि, तानि तिर्यमनुष्यानधिकृत्य । तत्रापि पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिर्यङ्मनुष्यानधिकृत्य,एकैकस्मिन्नुदयस्थाने द्विनवत्यष्टाशीत्यात्मके द्वे द्वे सत्तास्थाने। एकोनत्रिंशद्विधा | देवगतियोग्या नरकगतियोग्या च। तत्र देवगतियोग्या जिननामसहिता, तां च मनुष्या एवं बध्नन्ति । तेषामुदयस्थानानि सप्त, | तद्यथा-एकविंशतिः पञ्चविंशत्यादीनि त्रिंशदन्तानि च, मनुष्याणामेकत्रिंशन्न संभवति । एकै कस्मिन्नुदयस्थाने त्रिनवत्येकोननवत्यात्मके | द्वे द्वे सत्तास्थाने । मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नन्ति देवनैरयिकाः । तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः ZCARDICIENCॐ
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy