SearchBrowseAboutContactDonate
Page Preview
Page 1212
Loading...
Download File
Download File
Page Text
________________ MHORSDCh एगेंदियभवे जेसिं कम्माणं उदतो अत्थि तेसिं तहिं चेव जहन्नतोपदेसुदतो, जेसिंतहिं उदतो नथि के नाना भण्णइ-मणुयगति एगेंदियजातिवज्जातो चत्तारि जातितो आदिमा पंच संठाणा बेअंगोवंगाणि छ संघयणाविद्या-IN यगतिदगं तसं सभगमस्सरदस्सरआदेयजणामाणं एएसिं कम्माणं, ततो अचिरादेव उवहित । तज्जोगेस उप्पन्नस्स 'तजोगा वहगीतो पवेययंतस्सत्ति-अप्पप्पणो पाउग्गा बहुगीयो पगतीतो वेयंतस्स जहन्नतो पदेसदओ। कहं ? भण्णइ-सव्वाहिं पजत्तीहिं पजत्तगस्स बहुगाणं पगतीण उदतो भवति, बहुगा पगतीतो वेदतस्स विगसंकमोण लम्भति तम्हा बहुमपगतिगहणं । 'तातोत्ति-तातो पगतीतो जहन्नगातो भवंतित्ति । तित्थगरनामाते खवियमंसिगस्स पढमोदते चेव, उप्परि गुणसेढीए बहगं भवतित्ति काउं॥३२॥ ॥ कम्मप्पयडिचूण्णीए उदयाहिगारो समत्तो॥ | (मलय)-'सेसाणं'ति-उक्तशेषाणां प्रकृतीनां चक्षुःसम चक्षुर्दशनावरणसमं वक्तव्यं तावद्यावदेकेन्द्रियो जातः. ततो येषां कर्मणां । तस्मिन्नेव एकेन्द्रियभवे उदयो विद्यते तेषां तत्रैव जघन्यः प्रदेशोदयो वाच्यः । येषां तु कर्मणां मनुजगतिद्वीन्द्रियादिजातिचतुष्टयाद्य12 संस्थानपश्चकौदारिकाङगोपाङ्गवैक्रियाङ्गोपाङ्गसंहननषद्कविहायोगतिद्विकत्रससुभगसुस्वरःस्वरादेयरूपाणां न तवोदयसंभवः तेषा| मेकेन्द्रियभवादद्धत्य तत्तदुदययोग्येषु भवेषूत्पन्नस्य तास्तास्तद्भवयोग्या बह्वीः प्रकृतिर्वदयमानस्य, तत्तद्भवयोग्यवहप्रकृतिवेदनं च पर्याप्तस्योपपद्यते. ततः सर्वाभिः पर्याप्तिभिः पर्याप्तस्य जघन्यः प्रदेशोदयः, पर्याप्तस्य बह्वयः प्रकृतय उदयमागच्छन्ति उदयप्राप्तानां |च प्रकतीनां स्तिवकसंक्रमो न भवति । तथा च सति विवक्षितप्रकृतीनां जघन्यः प्रदेशोदयो लभ्यते इति पर्याप्रति विवतम । DECE: akra
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy