________________
कर्मप्रकृतिः
॥२८॥
CHOTIODACaca
गुणितकम्मंसियस्स उवसंतकाले उक्कोसपदेसउदीरणा। थीणगिद्धितिगस्स पमत्तसंजओ से काले अपमत्तो होहित्ति तंमि पमत्तचरिमसमए उक्कोसिया पदेसउदीरणा। मिच्छत्तअणंताणुबन्धीणं से काले सम्मत्तं ससंजम प्रदेशोपडिवज्जिहित्ति तम्मि मिच्छत्तचरिमसमए उक्कोसिया पदेसउदीरणा। सम्मामिच्छत्तस्स से काले सम्मत्तं
दीरणा पडिवज्जिहीत्ति तम्मि सम्मामिच्छत्तचरिमसमए उक्कोसिया पदेसुदीरणा । एवं अपच्चक्खाणावरणीयाणं असंजयसम्मादिट्ठी से काले संजमं पडिवजिहित्ति तम्मि असंजयसम्मदिट्ठीचरिमसमए उदीरेति । पञ्चक्रवाणावरणीयाणं देसविरओ से काले संजम पडिवजिहित्ति तम्मि देशविरयचरिमसमए उक्कोसपदेसुदीरणा। कोहसंजलणाए चरिमसमए वेयगो, एवं माणमायाणं अप्पप्पणो चरिमसमयवेयगो उक्कोसपदेसुदीरगो। लोभसंजलणाए समयाहियावलियचरिमसमयकसातो। वेयाणं तिण्हपि अप्पप्पणो समयाहियावलियचरिमसमयवेय| गो। छण्हं णोकसायाणं अपुवकरणग्ववगो चरिमसमए वट्टमाणो सव्वविशुद्धो। अंतरायितपंचगस्स समया|हियावलियचरिमसमयछउमत्थो पगतीतो सव्वत्थ गुणियकम्मसिगो भाणियब्वो। घातीणं भणिया ॥८२॥
(मलय०)-कृता साधनादिप्ररूपणा । सम्प्रति स्वामित्वमभिधातव्यम् । तच्च द्विधा-उत्कृष्ट प्रदेशोदीरणास्वामित्वं, जघन्य प्रदेशोदीरणास्वामित्वं च । तत्र प्रथमत उत्कृष्टोदीरणास्वामित्वमाह- 'अणुभाग' ति । घातिकर्मणां सर्वेषामपि अनुभागोदीरणायां यो यो जघन्यानुभागोदीरणास्वामी ग्रा प्रतिपादितः स स एवोत्कृष्टप्रदेशोदीरणास्वामी गुणितकांशो वेदितव्यः । नवरं 'अन्यतर इति-श्रुत-२५॥१८॥ केवली इतरो वा । अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धिहीन उत्कृष्टप्रदेशोदीरकोऽवसेयः । अतीवेदं संक्षिप्तमुक्तमिति विशे
SEIODHDSONGS