SearchBrowseAboutContactDonate
Page Preview
Page 1301
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः 119011 सव्वातो एवं भावेयव्वाओ । एवं जोगट्टाणाणि आवलियासमएहि दुसमणेहिं पपन्नाणि जत्तियाणि तत्ति| याणि फड्डगाणि पढमट्टितीए वोच्छिन्नाए लभंति । जोगट्टाणाणं च एक्कगदुगतिगचउक्कादीहिं संजोगेहिं गुणिया अणेगभेयाउ उप्पजंति | ४५ | ( मलय ० ) - ' संजल तिगे 'ति । 'संज्वलनत्रिके'- क्रोधमानमायारूपे एवं पूर्वोक्तेन प्रकारेण स्पर्धकानि वाच्यानि । इयमत्र भावनाक्रोधादीनां प्रथमस्थितिर्यावदावलिकाशेषा न भवति तावत् स्थितिघातरसघातबन्धोदयोदीरणाः प्रवर्तन्ते । आवलिकाशेपायां तु | प्रथमस्थितौ व्यवच्छिद्यन्ते । ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत् सर्व क्षीणम् तत्र समयोनावलिकागतस्य दलिकस्य स्पर्धकभावना यथा प्राक् कृता तथात्रापि कर्तव्या । यच्च समयद्वयोनावलिकाद्विकबद्धं दलिकमस्ति तस्यान्यथा स्पर्धकभावना क्रियते, पूर्वप्रकारेणात्र स्पर्धकस्वरूपस्याप्राप्यमाणत्वात् । अथोच्येत कथं स्थितिघातरसघातबन्धोदयोदीरणाव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव दलिकमस्ति न शेषमिति ज्ञायते ? उच्यते - इह चरमसमयक्रोधादिवेद केन यद्वद्धं दलिकं तद्बन्धावलिकातीतमावलिकामात्रेण कालेन निरवशेषं संक्रमयति । तथा च सत्यावलिकाचरमसमये स्वरूपापेक्षयाऽकर्मी भवति । द्विचरमसमयवेदकेन यद्यद्धं तदपि च बन्धावलिकायामतीतायामन्येनावलिकामात्रेण कालेन संक्रमयति । आवलिकायाश्रमसमये अकमभवति । एवं यत्कर्म यस्मिन् समये बद्धं तत्तस्मात्समयादारभ्य द्वितीयावलिकाचरमसमयेऽकर्मी भवति । तथा च सति बन्धाद्यभावप्रथमसमये समयद्वयोनावलिकाद्विकबद्धमेव सत्प्राप्यते, न शेषम् । तथाहि तच्चतोऽसंख्यातसमयात्मिकाप्याचलिका किलासत्कल्पनया चतुःसमयात्मिका कल्प्यते । ततो बन्धादिव्यवच्छेद चरमसमयादव अष्टमे समये यद्वद्धं तद्बन्धावलिकायां सत्ता प्रदेशसत्क र्मस्थान प्ररूपणा 119211
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy