________________
संक्रमकरणे
| पतद्बहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः पुरुषवेदे उपशान्ते एकादश चतुष्कपतगृहेऽन्तमुहूर्त यावत्संक्राम-1) कर्मप्रकृतिःलन्ति । ततः संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायामपतदग्रहीभवतः संज्वलनक्रोधस्यापसारणे शेषे त्रिकरूपे पतद्ग्रहे | ॥२७॥
प्रागुक्तानामेकादशप्रकृतीनां संक्रमः, स च तावद्यावत्समयोनमावलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे क्रोधद्विके उप- प्रकृतिस| शान्ते शेषा नव प्रकृतयः प्रागुक्तत्रिकरूपे पतद्ग्रहे संक्रामन्ति समयोनावलिकाद्विकं यावत् । ततः संज्वलनक्रोधे उपशान्तेऽष्टी त्रिक
क्रमः रूपे पतद्ग्रहेऽन्तर्मुहतं यावत्संक्रामन्ति । ततः संज्वलनमानस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमानस्याप्यपत| ग्रहीभूतस्थापनयने शेषे द्विकरूपे पतद्ग्रहे प्रागुक्ता अष्टौ प्रकृतयः समयोनमावलिकाद्विकं यावत्संक्रामन्ति । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानद्विके उपशान्ते पद द्विकपतद्ग्रहे समयोनमावलिकाद्विकं संक्रामन्ति । ततः संज्वलनमाने उपशान्ते पञ्च द्विकपतद्ग्रहेऽन्तमुहर्त यावत्संक्रामन्ति । ततः संज्वलनमायायाः प्रथमस्थिती समयोनावलिकात्रिकशेषायां संज्वलनमायायामप्यपत| द्ग्रहीभवन्त्यां संज्वलनलोभ एव एकस्मिस्ताः पञ्च संक्रामन्ति समयोनावलिकाद्विकं यावत् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते तिस्रः प्रकृतयः संज्वलनलोभे समयोनमावलिकाद्विकं यावत्संक्रामन्ति । ततः संज्वलनमायायामुपशान्तायां शेष द्वे अप्रत्याख्यानप्रत्याख्यानावरणलोभलक्षणे प्रकृती संज्वलनलोभेऽन्तमहत्तं यावत्संक्रामतः । ततोनिवृत्तिबादरसंपरायचरमसमये ते | अप्युपशान्ते इति न किमपि क्वापि संक्रामति । तदयं क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुक्तः ।।
॥२७॥ ___ अथ क्षायिकसम्यग्दृष्टेः क्षपकश्रेण्यामयमभिधीयते-तत्र क्षायिकसम्यग्दृष्टिरेकविंशतिसत्कर्मा क्षपकणि प्रतिपद्यते, तस्य चानि-श वृत्तिबादरसंपरायगुणस्थानं प्राप्तस्य पुवेदसंज्वलनचतुष्टयरूपे पञ्चकपतद्ग्रहे प्रथमत एकविंशतिप्रकृतीनां संक्रमः । ततोऽष्टस कषायेष | ..।