________________
|संक्रमेण न संक्रामन्ति । एवं च प्रकृत्यन्तरदलिकसंक्रमाभावाजघन्यः प्रदेशोदयः प्राप्यत इति सर्वपर्याप्तिपर्याप्तत्वग्रहणम् । आनुपूर्व्यश्चतस्रोऽपि गतितुल्याः स्वखगतिसमानवक्तव्यता ज्ञेयाः, केवलं भवादौ भवप्रथमसमये, तृतीये हि समये प्रथमद्वितीयसमयनिष्ठितबन्धावलिका अन्या अपि कर्मलता उदयमायान्तीति भवप्रथमसमयग्रहणम् ॥ २९-३०॥ श देवगई ओहिसमा नवरिं उज्जोयवेयगो ताहे । आहारि जाय अइचिरसंजममणुपालिऊणंते ॥३१॥ | (चू०)–'देवगई ओहिसम'त्ति-देवगइ जहा ओहिनाणावरणस्स तहा, किं कारणं ? भण्णति-उक्कसं ट्ठिति |, | बंधमाणस्स बहुगं दलियं उब्वहिजति अन्नं च संकिलिट्ठस्स पदेसा थोवा उदीरिजंति,'णवरिं उज्जोयवेयगोताहे' त्ति-स देवो उज्जोवं वेदेति । किं कारणं ? उज्जोयवेयगस्स जहन्नतो पदेसुदतो भन्नति । जति उज्जोवस्स उदओ न होति तो थिबुगसंकमेण देवगतीते संकमेति, तं निवारणत्थं उज्जोयवेयस्स उदतो। 'आहारि जाय अतिचिरसंजममणुपालिऊणंतेत्ति-आहारसत्तगाणं अतिचिरसंजममणुपालिकणं ति देसूर्ण पुवकोडिं संजममणुपाले अंतेति अंतिमकाले आहारसरीरी जातो उज्जोवं वेएत्ति तस्स जहन्नतो पदेसुदओ ॥३१॥
(मलय०)-'देवगइ'त्ति-देवगतिः 'अवधिसमा'-अवधिज्ञानावरणस्येव देवगतेरपि जघन्यः प्रदेशोदयो भावनीय इत्यर्थः । नवरं यदा | उद्योतवेदको भवति 'ताहे'-तदा देवगतेर्जघन्यः प्रदेशोदयो द्रष्टव्यः। किं कारणम् ? इति चेत्,उच्यते-यावदुद्योतस्योदयो न भवति ताव| देवगतौ स्तिबुकसंक्रमेण तं संक्रमयति । ततो जघन्यः प्रदेशोदयो न लभ्यते । उदयप्राप्तस्य पुनरुद्योतस्य स्तिबुकसंक्रमो न भवति, | तत उद्योतवेदकग्रहणम् । उद्योतवेदकत्वं च पर्याप्तस्य भवति नापर्याप्तस्येति पर्याप्तावस्थायां देवगतेजघन्यः प्रदेशोदयः। तथा यश्चिर
DeGRA