________________
कर्मप्रकृतिः
॥१०॥
रनिर्माणागुरुलघुस्थिरास्थिरशुभाशुमतैजसकार्मणानि वर्णादिचतुष्टयं चेति नाम्न एकविंशतिरन्यतरदायुरन्यतरद्वेदनीयमन्यतरगोत्रमिति | | सर्वाग्रेणाघातिप्रकृतयश्चतुर्विशतिरुभयमीलनेन च चतुश्चत्वारिंशदुदयः । तत्रैव वेदकसम्यक्त्वभयजुगुप्सानामन्यतमैकप्रक्षेपे पञ्चचत्वारिं - उदयस्थाशदुदयः। अन्यतमयप्रक्षेपे षट्चत्वारिंशदुदयः। त्रयप्रक्षेपे सप्तचत्वारिंशदुदयः। भवस्थस्य क्षायिकसम्यग्दृष्टदेवस्य नारकस्य वा प्रागुक्ता | नेषु भूय
स्कारादयः चतुश्चत्वारिंशत् आनुपूर्वीरहिता शरीरस्थस्य वैक्रियद्विकोपघातप्रत्येकसमचतुरस्रप्रक्षेपेऽष्टचत्वारिंशदुदयमायाति । ततो वेदकसम्यक्त्वभयजुगुप्सानामन्यतमैकप्रक्षेपे एकोनपञ्चाशत् । अन्यतमद्वयप्रक्षेपे पञ्चाशत् । युगपत्रयप्रक्षेपे एकपञ्चाशत् । यद्वा प्रागुक्तैव चतुश्चत्वारिंशदानुपूर्वीरहिता भवस्थस्य तिरश्चो मनुष्यस्य वा क्षायिकसम्यग्दृष्टेरौदारिकद्विकाद्यसंस्थानसंहननोपघातप्रत्येकलक्षणप्रकृतिषट्कप्रक्षेपे एकोनपश्चाशत् । सैव वेदकसम्यक्त्वभय जुगुप्सानामन्यतमैकप्रकृतिप्रक्षेपे पश्चाशत् । अन्यतमप्रकृतिद्वयप्रक्षेपे एकपश्चाशत् । त्रयस्यापि प्रक्षेपे | द्विपञ्चाशत्। निद्राप्रक्षेपे त्रिपञ्चाशद् । अथवा भवस्थदेवनारकयोग्याऽष्टचत्वारिंशत् शरीरपर्याध्या पर्याप्तस्य देवस्य नारकस्य वा क्षायिकसम्य| रदृष्टेः पराघातान्यतरविहायोगतिप्रक्षेपे पञ्चाशत् । ततो वेदकसम्यक्त्वभयजुगुप्सानामन्यतमैकप्रकृतिप्रक्षेपे एकपञ्चाशत् । अन्यतमयप्रक्षेपे द्विपञ्चाशत् त्रयस्मपि प्रक्षेपे त्रिपश्चाशत् ।यद्वा तिरश्चो मनुष्यस्य वा शरीरस्थस्य क्षायिकसम्यग्दृष्टेः प्रागुक्तकोनपञ्चाशच्छरीरपर्याप्त्या पर्या तस्य पराधातप्रशस्तविहायोगत्यन्वितैकपश्चाशत् । ततो वेदकसम्यक्त्वभय जुगुप्सानिद्राणामन्यतमैकप्रकृतिप्रक्षेपे द्विपञ्चाशत्, अन्यतमद्वयप्रक्षेपे त्रिपञ्चाशद् । अन्यतमत्रय प्रक्षेपे चतुःपञ्चाशत् । चतुष्टयप्रक्षेपे पश्चपञ्चाशत् । यदा तिर्यअनुष्ययोरेव क्षायिकसम्यग्दृष्टयोरनन्तरोक्तकपश्चाशत्प्राणापानपर्याप्तिसमाप्त्यनन्तरमुच्छ्वासोदयेन मीलिता द्विपञ्चाशत् । ततो वेदकसम्यक्त्वभयजुगुप्सानिद्राणामन्यतमैकट्यत्रयच-का ९०॥ तुष्टयप्रक्षेपैः क्रमाधिपश्चाशचतुःपञ्चाशत्पञ्चपञ्चाशत् षट्पञ्चाशच्च । यद्वा प्रागुक्ता प्राणापानपर्याप्तिपर्याप्तयोग्या द्विपञ्चाशद् भाषापर्याप्त्या-12
&CDMRana