________________
GO
पंचिंदियाणं सण्णीणं असण्णीणं पज्जत्तगाणं आउगस्स सव्वत्थोवा जहणिया अवाहा, सा य असंखिजद्धा। ततो जहण्णगो ठितिबंधो संखेजगुणो, सो य खडागभवोत्ति काउं । ततो अबाहाहाणाणि संखेजगुणाणि, पुव्व-3 | कोडितिभागो जहण्णाबाहूणोत्ति काउं । उक्कस्सिया अवाहा विसेसाहिया, जहाणाबाहासहियत्ति काउं। ततो ) Nणाणापदेसगुणहाणिहाणंतराणि असंखेजगुणाणि, कारणं पुव्वुत्तं । ततो एगं गुणहाणिट्ठाणंतरं असंखेजगुणं,
कारणं पुव्वुत्तं । ततो ठितिबंधहाणाणि असंखेनगुणाणि, जहण्णगट्ठितिहीणा सव्वहितित्ति काउं। ततो उक्कोसगो ठितिबंधो विसेसाहितो; जहण्णगहितिसहिउत्ति काउं।
पंचिंदियाणं सण्णीणं असण्णीणं अपज्जत्तगाणं चउरिंदियाणं तेइंदियाणं बेइंदियाणं बादरएगिदियाणं सुह| मेगिदियाणं पजत्तापजत्तगाणं आउगस्स सव्वत्थोवा जहणिगा अबाहा, सा य असंखिजद्धा। जहण्णगो बंधो संखेजगुणो, खुड्डागभवगहणं ति काउं । अबाहाठाणाणि संखेनगुणाणि । उक्कस्सिता अवाहा विसेसा|हिया। ठितिबन्धट्ठाणाणि संखेजगुणाणि, पुव्वकोडि जहण्णगहितिऊणत्ति काउं। उक्कस्सगो ठितिबन्धो का विसेसाहितो। __पंचिंदियाणं असण्णीणं चउरिदियाणं तेइंदियाणं बेइंदियाणं पज्जत्तापज्जत्तगाणं आउगवजाणं सत्तण्हं कम्माणं अबाहाहाणाणि अबाहाकण्डगाणि वि दो वि तुल्लाणि सव्वत्थोवाणि । ताणि य आवलियाए असंखेजत्ति
१ क्षुल्लकभवत्रिभागरूपा
RROHDDA
SIRNDIदष्ट