SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ स्थिति पणा. (चू०)-'बन्धाबाहाणुक्कस्सियर'ति-उक्कस्सतो बन्धो, जहण्णतो बन्धो, उक्कसिता अबाहा, जहणिया कर्मप्रकृतिः A अबाहा। 'कंडगअबाहबन्धाणं ठाणाणि'त्ति-अबाहाकंडगठाणाणि, अबाहाठाणाणि, ठितिबन्धठाणाणि। 'एकनागंतराणि त्ति-एगगुणहाणिअन्तरं, णाणागुणहाणिअन्तराणि । 'अत्थेणकंडं'ति-एगं अबाहाकंडगपरिमाणं च । बन्धप्ररू॥९८२॥ एताणि दसत्थगाणं आउगवजाणं सत्तण्डं कम्माणं ठाणाणि । एतेसिं अत्थापत्तीए अप्पाबहगं भाणियव्वं । तं | जहा-पंचिंदियाणं सपणीणं पज्जत्तगापजत्तगाणं आउगवजाणं सत्तण्हं कम्माणं सव्वत्थोवा जहण्णिगा अबाहा, | साय अन्तोमुहुत्तमेत्ता । ततो अबाहाहाणाणि अबाहाकंडगाणि च दोवी तुल्लाणि असंखेजगुणाणि । किं कारणं ? हा भण्णइ-तिण्हं वाससहस्साणं जहण्णाबाहणाणं जत्तिया समया तत्तियाणि य अबाहाठाणाणि अबाहाकंडगाणि यत्ति काउं । ततो उक्कोस्सिता अबाहा विसेसाहिया, जहण्णाबाहसहियत्ति काउं । ततो णाणापदेसगुणहाणि ठाणंतराणि असंखेजगुणाणि पलिओवमवग्गमूलस्स असंखेजति भागोत्ति काउं। एग पदेसगुणहाणिठाणंतरं ४ ४ असंखेजगुणं, असंखेन्जाणि पलिओवमवग्गमूलाणित्ति काउं। ततो एग अबाहाकंडगं असंखेजगुणं । किं कारणं? भण्णइ-तिण्हं वाससहस्साणं जहण्णाबाहणाणं जत्तिया समया तत्तिमो भागो जहण्णगठिती ऊणाए उवरिल्लीए ठितीए एगं अबाहाकंडगत्ति काउं। ततोजहण्णगो ठितिबन्धो असंखेजगुणो अन्तोसागरोवमकोडाकोडित्ति काउं। साततो ठितिबंधट्ठाणाणि संखेजगुणाणि, जहण्णगहितिऊणा सव्वा द्वितित्ति काउं । ततो उक्कोसिया ठिती ||॥१८२॥ विसेसाहिया, जहण्णगद्वितीए अबाहाए य सहियत्ति काउं। DROINDna
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy