SearchBrowseAboutContactDonate
Page Preview
Page 1463
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१५॥ IASCIENDRHOICES सभेदाऽवसेया। त्रिंशत्पुनस्तिर्यपश्चन्द्रियप्रायोग्या सोद्योताऽष्टोतरषट्चत्वारिंशच्छत(४६०८)संख्यभेदोपेता प्राग्वद्वाच्या । या तु मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता तत्र स्थिरास्थिरशुभाशुभयशःकीय॑यशःकीर्तिभिरष्टौ भङ्गाः । पडदयस्थानानि-एकविंशतिः इन्द्रियेषु पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशत् । एतानि प्रागेव सप्रपञ्चमुक्तानीति न भूय उच्यन्ते । चत्वारि सत्तास्थानानि-14 बन्धादि। स्थानानि त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिः । शेषाणि तु कानिचिदेकेन्द्रियसम्बन्धीनि कानिचित्क्षपकसम्बन्धीनीति देवानां न सम्भवन्ति । ___ अथ संवेध उच्यते-देवानां पञ्चविंशतिबन्धकानां षट्स्वप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एवं पड्विंशत्येकोनत्रिंशद्वन्धकानामपि ज्ञेयम् । सोद्योता तिर्यपश्चन्द्रियप्रायोग्यां त्रिंशतमपि बध्नतामेवमेव, तीर्थकरसहितां पुनास्त्रिंशतं मनुष्यगति| प्रायोग्यां बध्नतः पदस्खप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च । सर्वसंख्यया सत्तास्थानानि पष्टिरिति । अथेन्द्रियेषु विचार्यते-एकेन्द्रियविकलेन्द्रियेषु प्रत्येकं त्रयोविंशत्यादीन्यष्टाविंशतिहीनानि पश्च पञ्च बन्धस्थानानि २३-२५-२६| २९-३० । तत्र देवगतिप्रायोग्यामेकोनत्रिंशतं त्रिंशतं च वर्जयित्वा शेषाणि सर्वाण्यपि सर्वगतिप्रायोग्यानि सप्रभेदानि वाच्यानि । पश्चन्द्रिये त्रयोविंशत्यादीन्यष्टावुदयस्थानानि २३-२५-२६-२८-२९-३०-३१-१ । एतानि सर्वाण्यपि सर्वगतिप्रायोग्यानि सप्र. भेदानि वाच्यानि । उदयस्थानान्येकेन्द्रियाणामेकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पट्विंशतिः सप्तविंशतिश्चेति पञ्च । एतानि च सप्र. भेदानि प्राग्वद्वाच्यानि । विकलेन्द्रियाणां पद् , तद्यथा-एकविंशतिः षड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशचेति । एतान्यपि | यथाऽधस्तादुक्तानि तथैव वाच्यानि । पश्चन्द्रियाणामेकादश, तद्यथा-विंशतिरेकविंशतिः पञ्चविंशतिः पर्विंशतिः सप्तविंशतिरष्टाविंश-1ST तिरेकोनविंशत्रिंशदेकत्रिंशन्नवाष्टौ च । एकेन्द्रियविकलेन्द्रियसंबन्धीन्युदयस्थानानि मुक्त्वा शेषाणि सर्वाण्यपि पश्चेन्द्रियाणां सप्रभेदानि DMCGOOGORADIO
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy