SearchBrowseAboutContactDonate
Page Preview
Page 1249
Loading...
Download File
Download File
Page Text
________________ |संकमेण संकमति तेण उदयढितीते समऊणं वुचति । 'उभयासिं'ति-उदयवतीणं अणुदयवदीणं च संकमुक्कस्साप्रकृतिः २३ ण जहिती दोण्हवि तुल्ला भन्नति। कहं ? भण्णति-तम्मि काले उ(अणु)दयवतीण पि समतो दलियरहिओ अथित्ति सत्ता | काउं । उक्कोसं द्वितिसंतसामित्तं भणियं ॥१८॥ स्थिति४४॥ ___(मलय०)-'संकमओत्ति-यासां प्रकृतिनां संक्रमत उत्कृष्टं स्थितिसत्कर्म प्राप्यते, न बन्धतः, उदयोऽपि च विद्यते तासां संक्रमतो सत्कर्म स्वामित्वं दीर्घाणां संक्रमवशलब्धोत्कृष्टस्थितिकानां य आगमः संक्रमेण आवलिकाद्विकहीनोत्कृष्टस्थितिसमागमः स 'आवलिकया' उदयावलिकया सह उत्कृष्टं स्थितिसत्कर्म । एतदुक्तं भवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बध्नाति, तच्च बवा सातं बर्बु लग्नः, असातवेदनीयं च बन्धावलिकातीतं सत् आवलिकात उपरितनं सकलमपि आवलिकाद्विकहीनं त्रिंशत्सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म तस्मिन् सातवेदनीये वेद्यमाने वध्यमाने च उदयावलिकाया उपरिष्टात् संक्रमयति, ततस्तया उदयावलिकया सहितः संक्रमेणावलिकाद्विकहीनोत्कृष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसत्कर्म। एवं नवनोकपायमनुजगतिपथमसंहननपञ्चकप्रथमसंस्थानपश्चकप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशाकीयुचोत्राणामष्टाविंशतिप्रकृतीनामावलिकाद्विकहीनः स्वस्वसजातीयोत्कृटस्थितिसमागमः उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म भावनीयम् । सम्यक्त्वस्य पुनरन्तर्मुहूौन उत्कृष्टस्थितिसमागम उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म । तथाहि-मिथ्यात्वस्योत्कृष्टां स्थिति बद्धा तत्रैव च मिथ्यात्वेऽन्तमुहृतं स्थित्वा ततः सम्यक्त्वं | प्रतिपद्यते । तस्मिश्च प्रतिपन्ने सति मिथ्यात्वस्योत्कृष्टां स्थिति-आवलिकात उपरितनी स्थिति-तथापि संख्ययाऽन्तर्मुहतोनसप्तति-२५ ॥४४॥ सागरोपमकोटीकोटीप्रमाणां सकलामपि सम्यक्त्वे उदयावलिकात उपरि संक्रमयति । ततोऽन्तर्मुहू तोन एवोत्कृष्टस्थितिसमागम
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy