________________
भंगाच
हितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशत् , अत्रापि प्राग्वद्भङ्गा अष्टौ, अथवा प्राणापानेन पर्याप्तस्य खरेऽनुदिते उद्योते तूदिते एकोकर्मप्रकृतिः | नत्रिंशत् , अत्रापि प्राग्वद्भङ्गा अष्टौ, सर्वसंख्ययकोनत्रिंशति भङ्गाः षोडश । ततः सुस्वरसहितायामेकोनत्रिंशत्युद्योते क्षिप्ते त्रिंशत् , नाम्नःजीवे
अत्रापि भङ्गाः प्राग्वदष्टौ । सर्वसंख्यया वैक्रियं कुर्वतां तिरश्चां भङ्गाः षट्पञ्चाशत् । सर्वेषां तिर्यपञ्चेन्द्रियाणां सर्वमीलनेन भङ्गाश्चत्वारि पृदयस्था॥१२४॥ सहस्राणि नव शतानि द्विषष्टिश्च ।
नानि ____ अथ मनुष्याणामुदयस्थानानि वाच्यानि, तत्र सामान्यमनुष्याणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच । एतानि सर्वाष्यपि यथा प्राक् तिर्यपश्चेन्द्रियाणामुक्तानि तथाऽत्रापि वक्तव्यानि, नवरमेकोनत्रिंशत्रिंशच्चोद्योतरहिता वक्तव्या, वैक्रियाहारकसंयतान्मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात् , तत एकोनत्रिंशति भङ्गाः पञ्च शतानि षट्सप्तत्यधिकानि । त्रिंशति चैकादश शतानि द्विपश्चाशदधिकान्येवेति, सर्वसंख्यया प्राकृतमनुष्याणां भङ्गाः पविंशतिशतानि द्विकाधिकानि । वैक्रियमनुष्याणामुदयस्थानानि पञ्च, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशञ्च । तत्र मनुष्यगतिः पश्चेन्द्रियजातिक्रियद्विकं समचतरसमुपघातत्रसवादरपर्याप्तप्रत्येकानि सुभगदुर्भगयोरेकतरं आदेयानादेययोरेकतरं यशःकीय॑यशाकीयोरेकतरेति त्रयोदश द्वादशभिधुंवोदयिनीभिः सहिता पञ्चविंशतिः, अत्र सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशःकीतिभ्यां चाष्टौ भङ्गाः । देशविरतानां सर्वविरतानां वा चैक्रियं कुर्वतां सर्वप्रशस्त एव भङ्गोऽवधारणीयः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तखगतौ च क्षिप्तायां टी सप्तविंशतिः, अत्रापि प्राग्वदष्टौ भङ्गाः । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः अत्रापि भङ्गाः प्राग्वदष्टौ, अथवा संय- १२४॥ तानामुत्तरक्रियं कुर्वनां शरीरेण पर्याप्तानामुल्वासेऽनुदिते उद्योते तूदितेऽष्टाविंशतिः, अत्रैक एव प्रशस्तपदो भङ्गः, संयतानां दुर्भगा-1